SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र -५८ तरति सक्कति तं गैति । कृतकाग्नी कृतकचारेषु च पश्चार्येण ण वि धूमो दीसति, या वि जणवोलः, ११ जणे द्रवति, शीघ्र व्रजति । एवं कइतवेणं ति णायव्वं ॥१३५०।। सण्णायगद्दारे इमं भणति - अण्ण-कुल-गोत्त-कहणं, पत्तेसु व भीतपुरिसो पेल्लेति । पुव्वं अभीतपुरिसो, भणाति लज्जाए ण गतो मि ||१३५१॥ अण्णायमदिटुपुव्वेसु, अण्णं णामं अण्ण गोयं प्रणां कुलं सव्व मण्णमा इवखति । जत्य पुण ते चय संजयणिया पत्ता तत्थ जइ पुत्वं भीतपुरिसो पासी तो णं ते पेल्लेति, मुठु धाडेति । एरिसं तुहि तय। ममावहाग्यिं, इदाणिं से राउले बंधावेमि । मह पुव्वं भीत-पुरिसो भणाति - अहमवि पव्वज्जाए पराभगो, लज्जमाणो तुन्भे ण भणामि जहा उण्णिक्खिमामि त्ति, लज्जमाणो य घर ण गतोमि । तुहिं सुंदरं कतं जं मम अट्ठाए पागया, एत्ताहे गमिस्सामि ॥१३५१।। जा ताव ठवेमि वए य, पत्ते कुड्डादिछेद संगारो। मा सिं हीरेज्जुवधि, अच्छध जा णं णिवेदेमि ॥१३५२॥ किं तु अच्छह जा साहुणो एंति, जे मए वते गहिते तस्संतिते तेसिं चेव पडिणिक्खिवामि, वा सुणे तेसि उवकरणहारो भविस्सति । एवं उवाएण घरेति जाव साहुणो पत्ता । अह ते अणागतेसु साहुसु बला उमारद्धा । ताहे भणाति - अंतो उवस्सयस्स जाव ते ठवेमि ताव ठिया होह, ताहे पविसिता वारं ठवेति । पत्तंसु साहुमु पडिस्सयसंधि छेत्ता संगारं च काउं णासति । अहवा भणेज्जा - मा तेसिं सुण्णे उवही हीरेन, तुम्हे रक्खमाणा अच्छह, जाव अहं तेसि णिवेएमि, एवं वोत्तु णिग्गच्छति । ते य साहू भगाति - मए अमुगे गवेसेज्जह ॥१३५२।। खंधाराती णातुं, इतरे वि दुयं तहिं समहिल्लेति । • अप्पाहेति व सोधी, अमुगं कज्जं दुयं एह ॥१३५३॥ इतरे वि साधवो भिक्खाइगया । इतरे वि साधू खंधार - प्रगणि - तेणगमादी गाउं दूतं शीघ्रं तहिनि ईदृशे समुप्पणे वसहीए समभिलंति वसहिमागच्छंति । अहवा - समं ति तत्क्षणात् स्कन्धावारादिप्रयोजने उत्पन्नमात्र एवाभिमुखेन वहि गिलयंति । सो वि वसहिपालो भिक्खादिगताणं संदिसति - अमुगं कजं. द्रुतं शीघ्रमागच्छये ति ।।१३५३।। चोदक ग्राह संथारविप्पणासो, एवं खु ण विज्जए कधंचिदत्रि । णासे अविजमाणे, सुत्त अफलं सुण जधा सफलं ॥१३५४।। संथारविप्पणासो एवं सुरक्खिते न विद्यते । एवं नासे अविद्यमाने जं वदह सुतं 'संथारविपणासो' त्ति तं प्रजुत्तं, प्रयुक्तत्वात् । सूत्रमफलं प्राप्त । अथ चेत् सूत्रं सफलं तो जं वदह "एरिसो वसहिपालो" एव ११ षटति । एवं ते उभयहा दोसा । १ गा० १३२६ । २ गा० १३२६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy