SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १३४३-१ द्वितीय उद्देशक: भिक्खाणिमंतितो इमं भणाति - अंतर णिमंतिप्रो वा, खंधारे कइतवे इमं भणति । किण्णे निरागसाणं, गुत्तिकरो काहिती राया ।।१३४७॥ . भिक्खाणिमंतितो भणाति - अज्ज प्रम्हाण "अंतर" ति उववासो। कइतव-खंधावारे इम भणति - "किम" ति पर प्रश्ने, न इत्यात्मनिर्देश. प्राकृष्यत इति आगसणं, तं च दविणं, तं जस्स पत्थि सो णिरागमो । गुत्ति करोती ति गुत्तिकरो, गुती रक्खा भण्णति । स गुत्ति करो राया मम्हं णिरागसाणं कि काहिति ॥१४॥ साभावित - खंधावारे इमं भणाति - पभु-अणु-पभुणो आवेदणं तु पेल्लिंति जाव जीणेमि । तह वि हु अठायमाणे, पासे जं वा तरति णेतुं ॥१३४८॥ पभू णाम राया, अणुप्पभु जुवराया, सेणावतिमादिगो वा, आवेदणं तेसिं जाणावणं, अम्हं उवकरणं खंघावारिएहि घेप्पति पेल्लंति वा ते वसहिं । रायरविखया य तवोवणवासिणो भवति । तं रक्खह भम्हं । ताहे रायपुरिमेहि जति रक्खावेंति तो लटुं। प्रध ण रक्खंति ण वा रायाणं विष्णवेउं प्रवगासो, ते य पेल्लति, ताहे भणाति - जावोवकरणं णिप्फिडेमि ता होह । तह वि अट्टायमाणेसु वसहिनिमित्तं व पेल्लंतेसु एगपस्से उवकरणं काउं रक्खति । अह ण सक्केति रक्खिउ 'वमालीभूतं, ताहे कप्पं पत्थरेत्ता सन्वोकरणं बंधति, बंवेत्ता जीणेति । अह ण चएति णे उंबहु उवकरणं, ताहे दोसु तिसु वा कप्पेसु बंधेत्ता कोल्लगपरंपरएण णीणेति । अह बहू मिलित्ता हरिउमारद्धा, ताहे जंतरति णे उजं वा पासे प्रायत्तं ततियं णेति ॥१३४८।। जत्थ अग्गी साहावियो तत्थ - कोल्लपरंपरसंकलियाऽऽगासं णेति वातपडिलोमं । अच्चल्लीणे जलणे, अक्खादीसारभंडं तु ॥१३४६।। कोल्लुगा णाम सिगाला । जहा ते पुत्तभंडाति 'थामातो थामं संचारेता एगं पुत्तभंडं थोवं भूमि गेउ जत्थ तं च ते अपच्छिमे पेल्ले पलोएति तत्थ मुंचति, ताहे पच्छिमे सव्वे तत्थ संचारेउ पुणो प्रगतो संचारेति । एवं चेव ण अति दूरत्थे प्रगणिम्मि कोल्लगपरंपरसंकलिया दिटुंतेणं, संकलियं वा दोरेण बद्धं जतो पागास वा तप्पडिलोमं वा ततो जयति । अतीव अच्चत्थं लीणो अच्चल्लीणो पासण्णमित्यर्थः । ___ अहवा - प्रतीव रूढो अच्चल्लूढो, एवं अतीव प्रज्वलितेत्यर्थः । प्रदीप्ले ज्वलने कि करोती ति जावतितं तरति तावतियं सारभंडं णीणाति ।।१३४६।। जत्थ 'मालवतेणा तत्थ - असरीरतेणभंगे, जणो पलायते तु जंतरति णेतुं । ण वि धूमो ण वि बोलं, ण दुवति जणो कइतवेणं ॥१३५०॥ प्रसरीरे त्ति जे माणुसं ण हरंति तारिसे तेणभयभंगे बहुजणे य पलायणे जावतियं उवकरणं नेउं १पुंजीभूतं । २ गा० १३२६ । ३ दे० स्थानान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy