SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सभाष्य चूर्णिके निशीथसूत्रं [ सूत्र- ५८ हवा - पणएंतस्स "गुरु" त्ति पच्छितं । भद्दपंतदोसा य । पंतो ग्रह - प्राणेह तं संथारगं ततो दाहामि वा ण वा ॥१३७७॥ १८६ तो भद्दो वा इमं चितेति - दिज्जतो वि ण गहितो, किं सुहसेज्जो इदाणि संजातो ! हित ट्ठो वा णूणं, अथक्कजायाइ सूमो || १३७८॥ पुवाणुष्णवणकाले दिज्जतो वि तदा गिदेज्जो ण गहितो। कि सो संथारगो सुहसेज्जो जातो ? जेल इदाणि "अथवक" त्ति अकाले याचयंति । सूचयामीति जाने हितो णट्टो वत्ति । गुणमिति वितर्कायें ।।१३७८ ॥ · इमे भद्दे दोसा - भो पुण गहणं जाणंतो वा वि विष्परिणमेज्जा | किं फुडमेव ण सिस्मर, इमे हु अण्णे हु संथारा ॥ १३७६ ॥ अहणमिति साहू ग्रणादशे सो संथारगो हितो जट्टो वा । इमे पुण मायाए पणएति । एव जाणतो सम्मदंसणपव्वज्जाभिमुहो वा विष्परिणमेज्जा । विष्परिणम्रो य भणेज्ज - फुडमेवऽम्हं किष्ण कहिज्जति - जहा संथारगो णट्ठो हडो दद्धो वा । किं मायाए जाय ? प्रणणे त्रि बहू संयारगा प्रत्थि । "हु" शब्दः प्रत्यक्षावधारणे ॥१३७६ ॥ इति चोदगदितं, पडिहंतुं कहिज्ज तमि सभावो | भदो सो मम नट्ठो, मग्गामिण तो पुणो दाहं ॥ १३८० || इति उवदंसणे, किं उवदंसयति ? भद्दपंतदोता । ग्रहवा - इति शब्दो एवकारार्थी दट्ठव्वो । एवं भद्दपंत दोसदरिसणेण चोदगाभिप्पायं परिहंतुं सब्भावो से जयगाए परिकहिज्जति । सन्भावको भद्दगोभणाति सो मम गट्टो ण तुब्भं, अज्जनभिति गामि तं लद्धं "पुणो पुणो तुब्भं दाहामि ॥। १३८० ॥ तुब्भे वि ताव गवेसह, अहं पिं जाऐभि गवेस अन्नं । ट्टो वि तुज्झ अणट्ठो, वयंति पंतेऽणुसङ्कादी ॥ १३८१ ॥ तुम्भेवितं संथागं गवेसह, अहं पि जाएमि त्ति गवेषयामि इत्यर्थः । ग्रह तुब्भं संथारएण पोय तु तो जाव सो लभति ताव अगं मग्गह। जयगाए वि सब्भावे कहिते, पंतो भणाति - णट्ठे वि संथारगे तुम्भे मम अट्टो । जतो जागह, ततो संथारगं मोल्लं वा देह । एवं पंते भगमाणे प्रसट्टी - धम्मकहाविजा मंनादयो पोतव्वा ।। १३८१॥ प्रणुमट्टादीहि ते विज्जादीहि प्रभावे य मोल्ल मग्गंते इमा जयणा - णत्थि ण मोल्लं उवधि, देह मे तस्संतपदावणता । णं वदेति फलगं, जतणाए विमग्गिउ तस्स || १३ = २ || अहिरण- सोवणिया समणं ति णत्थि मे मोल । ऋह सो भगति उहि देह, ताहे जेण सो संभारगो आणितो ते साहुगा तस्स संनियं अंत पंत उवकर दाविज्जति । म सारोवही दाविज्जति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy