SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-५८ इणि "पणाई' त्ति दारं । तं पि सभावेण कतितवेण वा - सण्णाततेहि णीते. एति वणीतं ति णडे जंतुवधि । केहि णीयंति कइतव, कहिए अण्णस्स सो कधए ॥१३३६।। सणायएहि प्रागएहिं वसहीए एकातो दिवो णीतो य । तम्मि णोते प्रणा उहि हरेज्ज, तणिफणं । अहवा - अण्णेण ते तस्स २णोताएंता दिट्टा, तेग से कहियं - श्रीया एए एंति, प्रागया वा, ताहे सो भया दल एज्ज । एवं ता सभावेणं । अह कइतवेण केइ जणा दो धुत्ता भरिता । ताप एक्को चेल्लय - समीवं गतो, पुच्छति - तुझ कि णाम? तेण से कहियं - अमुगं ति । काह वा तुमं जामो उप्पणो ? माउपिउभगिणिमाउगाणं णाम गोयाति वयो वणो ||१३३६।। चिंधेहिं आगमेत्तुं, सो वि य साहति से तुह णिया पत्ता। . णढे उवधि गहणं, तेहिं बहि पेसितो हरती ॥१३३७॥ चिहिं प्रागमेउं अण्णस्स साहति । सो खुडुगसमीवं गतो भणइ - अहो इंदसम्म ! किं ते वदृति ? खुड्डगो भणाति - मज्झ णामं कहं जाणासि ? सो भणति - ण तुज्झ केवलं, सव्वस्स वि ते पिउमादियरस सव्वस्स सयणस्स जाणामि । सबम्मि कहिए संवदिए य धुत्तो भणाति - ते तुज्झ सयणा आगत' । तव कएण, अमुगत्थ मए दिट्ठ ति, इदाणि मुहुत्तमेत्तेण पविसंति । ताहे सो पलायति । ते य उहि हरंति । अधवा भणेज्जा - अहं ते तेहि व तावतो पेसितो, सो वि तस्स विसंभेज्जा। वीसत्थस्स य उहि हरेज। अहवा सो भणेज्जा - अहं तव कएण पेसिप्रो, एहि गच्छामो । ताहे सो पलाएज्ज । सो वि से उवधि हरेज । मह इच्छइ खुडगो गंतु तं चेव हरति ।।१३३७।। बलादियाण तिण्ह वि एते दारा संभवति । ग्राह - एते पदे ण रक्खति, बालगिलाणे तधेव अव्वत्ते। णिद्दा-कधा-पमत्ते, वत्ते वि हुजे भवे भिक्खू ।।१३३८।। एते मिच्छमादि मालवतेण - गाइ - पज्जवसाणा पदा ण रक्खति बालो, गिलाणो य उबालगिलाणे, तहा अव्वत्तो वि ण रक्खति, एते पदे अज्ञत्वान्न रक्षति । जो पुण वत्तो भिक्खू सो निहा- धिकथा-प्रमादत्वात् ॥१३३८॥ बाल इति दारं गतं । इदाणि "४गिलाण अव्वत्त" दो दारा - एमेव गिलाणे वी, सयकिड्डकधापलायणे मोत्तुं । अव्वत्तो तु अगीतो, रक्षणकप्पे परोक्खो तु ॥१३३६।। एवमेव त्ति जे बालोसा ते गिलाणे वि । णवर - तस्स जो आयसमुत्थो किड्डादोसो धम्मकहादिदोसो वा, भया पलायणदोसा य, एते ण संभवति । असमर्थत्वात् । गिलाणो वा परिभूतो त्ति कारवसहिपालो त्ति ण ठविज्जति । एगागी वा अच्छतो कुवति । लोगो वा भणति - अहो णि रणुकंपा छड्डउं गया, १ गा० १३२६ । २ नीना इति पाठान्तरम् । ३ जहा य बाल - गिलाणा प्र० । ४ गा० १३२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy