SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ भाष्यमाथा १३२८-१३३५ ] द्वितीय उद्देशकः १७५ जो बलीए गमो प्रकारः स । एवसहो-प्रवधारणे, सम्मज्जणं, प्रमार्जन, पात्ररिसणं पाणिएणं उप्फोसणं, इहावि स एव प्रकारार्थः । इदाणि "पाहडि' त्ति दारं भण्णति - पच्छद्ध । पाहुडिय त्ति भिक्खा - बलि - कूर - परिसाडमं वा। तं पि दुविधं -- कईतवेण वा, सब्भातेण वा । कोति भणेज्ज - एहि घरे, भिक्खं गे'हाहि । ग्रहवा भोज्ज - जावच्चणियं करेमो ताव दुवारे चिट्ठम् । एवं भिक्खाग यस्स बाहिरे ठियस्रा वा अवहरति ।।१३३१।। “पाहड़िय" त्ति दारं गतं । इदाणि “खंधावार-गणि" त्ति दो दारा भण्णंति - खंधारभया णासति, सो वा एति त्ति कतितवे णासे । अगणिभया व पलायति, णस्सुसु अगणी व एसेति ॥१३३२॥ खंधारे पत्ते बालत्तणेण तब्भया णासति, णासंतो हीरेज्जा । सुण्णवसहीए वा से उवकरणं हीरेज । कयगेण सभावेण वा भणेज्ज सो वा एति ति, स इति खंधावार इत्यर्थः । एवं स्वभावेन, कृतकेन वा तद् भयान्नस्यमानस्य आत्मोपकरणापहारसंभव इत्यर्थः । साभावियअगणीते वि तब्भया णासति, कोति कइतवेण भणेज्ज - डहमाणो अगणीए से इज्जसु, गच्छेत्यर्थः । एवं नष्टे उबकरणं अवहीरति ॥१३३५।। इमे य अण्णे दोसा भवंति - उवधी लोभ-भया वा, ण णीति ण य तत्थ किंचि जीणेति । गुत्तो व सयं डज्झति, उवधी य विणा तु जा हाणी ॥१३३३।। उवहीए लुद्धो पायरियादि वा जुरीहिंति तब्भया ण णीति । ण य बाल तणेण किंचि उवकरणं णीति, गुत्तो प्रविष्टः उवकरणणिमित्तं अगणिभया वा पविट्ठो सयं डज्झति, उहि विणा जा परिहाणी तणिप्फणं । अगणि त्ति दारं गतं ॥१३३३।।। डंडियखोभादीओ, भंगो अधवा वि बोहिगादिभया । तत्थ वि हीरेज्ज सयं, उवधी वा तेण जंतु विणा ॥१३३४॥ भंगशब्द: खंधावार - अगणीसु योज्यः । अहवा - "भंगे' त्ति दंडिते मते भंगो भवति । अहवा - बोहिगभये भंगो भवेज्ज । एत्य वि मयं हीरेज उवही वा । तेण विणा जं पावति तष्णिप्फण्यं ॥१३३४॥ इदाणि "मालवतेणे" त्ति दारं - मालवतेणा पडिता, इतरे वा णासते जणेण समं । ण गेण्हति सारुवधी, तप्पडिबद्धो व हीरेज्जा ॥१३३।। मालवगो पव्वतो, तस्सुवरि विसमते तेणया वसंति, ते मालवतेणा । तेसु पडिएसु णासते जणेण समं इतरे वि नि । कइतवेण कोई भणेति मालवतेगा पडिया। सो बालो णासंतो " गेण्हति सारुवहि, तम्मि वा उवकरणे पडिबद्धो स एव बालो होरेज्ज ।।१३३५।। मालवतेणे त्ति दारं गतं । १ गा० १३२६ । २ गा० १३२६ । ३ गा० १३२६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy