SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-५८ तत्थ पढम दारं बलि ति। उवदोसो सपाहुडियाए वसहीए ण ठायव्वं, ते य साहुणो कारणेण देवकुलमादिसु सपाहुडियाए वसहीए ठिता होज्जा, ते पुण बलिकारया सभावेण वएज्जा, 'कयगेण वा ॥१३२७।। तत्थ सभाविगेण भण्णति - साभावियणिस्साए, व आगतो भंडगं अवहरंति । णीणाविति व बाहि, जा पविसति ता हरंतऽण्णे ॥१३२८|| साभाविगा बली ण साहूण कारणा अवहारणिमित्तं प्राणिज्जति । अप्पणो देवयपूय गटुताए अागया, ण हरण बुद्धीए । तेसि बलि करेमाणाणं विरहं पासित्ता हरणबुद्धी जाता, ताहे हरंति तणीस्साए । अणणे पुष धुत्ता बलिकारगणीस्साए अागता। जता एते बलि करिस्संति तदा सो बालो वसहीपालो बाहि णिकलिस्मति बहुजगत्तणेण वा वक्खितो भविस्सति, तदा अम्हे प्रवहरिस्सामो त्ति अवहरंति । प्रवहरणट्ठनाए भणति ते धुत्ता- अरे खुड्डगा भंडगं तुब्भे बाहि गीगितेल्लयं करेहि, मा विणस्सिहि । ताहे सो बालो तं कज्ज अयागतो बहु च उवकरणं एककवाराए अचाएंतो धेवं थेवं घेत्तुं गोणेति, जाव अण्णस्स पविसति तावsyा हरंति अण्ण धुत्ता ॥१३२८।। एमेव कतिवियाए, णिच्छोटुं तं हरंति से उवधि । - बाहिं व तुमं चिट्ठसु, अवणे उवधिं च जा कुणिमो ॥१३२६॥ २केयवबली साहूवकरणस्स हरणट्ठताए जणाउले वखित्तस्स हरिस्सामो त्ति करेंति । जहा साभावियाए तण्णिस्सागता धुत्ता वालं णिच्छोढुं हरति । एवं कइयवेण वि । अधवा - तं बालं भणंति - बाहि तुम चिट्ठसु, जाव अम्हे उवालेवगादि करेमो, उवकरण वा बाहिं णोणेहि ॥१३२६॥ बलि ति दारं गतं । इदाणि "धम्मकहे" त्ति दारं भण्णति - कतगेण सभावेण व, कहा पमत्ते हरंति से अण्णे । किड्डइ तहेव रिक्खा, पास त्ति व तहेव किड्डदुगं ॥१३३०॥ धम्म पि कयगेण वा सभावेण वा मुगेज्ज । साभावियधम्म-सवणे पमत्तस्स धम्मकहाए अणे मे उवकरणं हरंति । कइतम - धम्मसवणे अणणे पुच्छति, अण्णे हरंति । धम्मकहे त्ति दारं गत । "किडु"त्ति दारं भण्णत - तहेव किड्डदुग" त्ति । जहा बलीए सभावेण कइतवेण वा एंति तहा किड्डाणिमित्तमवि तत्थ सो वालो सयं वा किड्ड ज्ज, तेहि वा भणिप्रो किड्डज्ज । रिक्ख नि रेखा को कतिवारे जिप्पति, मयं रेहा कड्डति. तेहिं वा भणियो कड्डति । अधवा - बालत्तणण ते किड्ड ते पामतो अच्छति । एवं वक्तित्तस्स अवहरंति ते भुयंगा ।।१३३०।। किड नि दारं गतं । इदाणि "४पमज्जणा वरिसण' त्ति दो दारा - जो चेव बलियगमो, पमज्जणा वरिमणे वि मो चेव । पाहुडियं वा गिण्हमु, पडिमाडणियं व जा कुणिमो ॥१३३१॥ १ कैनवेन वा । २ कैतवबली। ३ गा० १३२६ । ४ गा० १३२६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy