SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १३३६-१३४२ ] द्वितीय उद्देशकः १७७ उड्डाहो भवति । अपत्यं वा पकप्पियं वा एगागी अच्छंतो भुजेज्जा । अव्वत्तो णाम अगीयत्यो, सो रक्खणकप्पे "परोक्खो" बलिधम्मकहादिसु साभावियकृतकेस वा प्रज्ञ इत्यर्थः ।।१३३६।। जम्हा एते दोसा बालाइयाणं - तम्हा खलु अवाले, अगिलाणे वत्तमप्पमत्ते य । कप्पति वसधीपाले, धितिमं तह वीरियसमत्थे ॥१३४०॥ तम्हेति कारणा, खलु इति अवधारणे, अबाल इति अवर्ष-प्रतिषेधार्थ । असावपि अग्लान, अबालो वि य । वत्तो, दव्वतो वंजण जातो, भावप्रो गीतत्थो। सो वि अप्पमत्तो "कप्पति" त्ति । एरिसो वसहिपालो ठवेउं । कि "धितिम" सो वसहिपालो तहाए वा छुहाए वा परिगतो ण सुण वसहि काउं भत्ताए वा पाणाए वा गच्छति, धितिबलसंपन्नो होउं। "तथे' ति यथा धृतिबलेन युक्तः तथा वीर्येणापि । वीरियस्स सामत्थं वीरियसामत्थं । समत्थसद्दो वा युक्तवाचकः, वीर्ययुक्त इत्यर्थः । ण तेण पडिणीएहिं परभंतो वि जिणकप्पतिगो व उदासिणं भावेति, सव्वावतीसु वीरियसामत्थं दरिसेति ।।१३४०।। ते पुण केत्तिया वसहिपाला ठवेयव्वा ? उच्यते - सइ लाभम्मि अणियता, पणगं जा ताव होतऽवोच्छित्ती। जहण्णेण गुरु अच्छति, संदिट्ठो वा इमा जतणा ॥१३४१॥ ___ सति भत्तपाणलभे जावतिएहि भिक्खाए गच्छंतेहिं गच्छस्स पज्जत्तं भवति, तावतिया अभिग्गहियअणभिग्गहीया वा गच्छति । सेसा अणियया अच्छंति । अहवा - पणगं वा मायरियो उवज्झायो पवत्ती थेरो गणावच्छेतितो य एते पंच। . अहवा - पायरियो उवझायो थेरो खुड्डो सेहो एते पंच । अहवा - जो सुतत्थाण अब्वोच्छित्ति काहिनि सो पायरियस्स सहातो अच्छति । अह ण संथरति तो जहण्णण गुरु चिट्ठति । अहवा - प्रायरियस्स कुलादिकज्जेहिं णिग्गमगं होज्ज, ताहे जो पायरिएण संदिट्ठो - "मया णिग्गते प्रमुगस्स सव्वं आलोयणादि करेज्जह" सो वा अच्छतु । तस्स य वत्तस्स वसहिपालस्स 'बलिधम्मकहादिएसु सभावकतगेसु पड्डुप्पण्णेसु इमा जयणा ।।१३४१।। अप्पुवमतिहिकरणे, गाहा ण य अण्णभंडगं बिविमो । भणति य अठायमाणे, जं णासति तुज्झ तं उवरिं ॥१३४२॥ अपुव्वा बलिकारया जे तम्मि देवकुले पडिचरगा, ते ण भवंति । एत्य टुमि - चउद्दसादिसु बली कज्जति । ते पुण अतिही ते चेव उवट्ठिता । कतगेण तेणग त्ति णाऊणं गाहं भणति - 'ण वि लोणं लोगिज्जति, ण वि तुप्पिज्जति घतं व तेल्लं वा। किह णाम लोगडंभग ! वट्टम्मि ठविज्जते वट्टो' ॥ "अन्नं भंडेहि वणं, वणकुट्टग ! जत्थ ते वहइ चंचू । भंगुर वण वुग्गाहित !, इमे हु खदिरा वइरसारा ।। १ बृहत्कल्पपीठिकाटीकायां पूर्वोक्त चूणि-निदिष्ट-गाथया सह एषा अन्याऽपि गाथा समुपलभ्यते । २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy