SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र ५७-५८ इमा णिज्जुत्ती परिसाडिमपरिसाडि य, सागारिय संतियं तु संथारं । अविकरणं कातूणं, दूतिज्जंतम्मि आणादी ॥१३१०॥ दोसु सिसिर - गिम्हासु रीइज्जति, दूइज्जति वा, दोसु वा पदेसु रीइज्जति ॥१३१०॥ अधिवकरणे इमे दोसा - किड्ड तुयट्ट अणाचार णयणे डहणे य होति तह चेव । विगरण पासुड्ढं वा, फलगतणेसुं तु साहरणं ॥१३११।। कप्पढगाणं किडणं, तुअट्टणं, थीपुरिसाणं तुयट्टणे अणायारसेवणं वा, अण्णत्थ वा णयणं, डहणं वा, एतेसु चेव जे दोसा पच्छित्तं च पूर्ववत् । फल गस विकरणं पासल्लियं करेति, उड्डे वा करेइ. तणेसु साहरणं, कंबीसु बंधण छोडणं वा ।।१३११।। कि च - पुंजा पासा गहितं, तु जं जहिं तं तहिं ठवेतव्वं । फलगं जुत्तो गहितं, वाघाते विकरणं कुज्जा ॥१३१२॥ जे तणा पुंजातो गहिता ते पुंजे ठवेयन्वा । जे पासातो गहिता ते तहि ठवेयव्वा । जं वा जतो गहियं तं तहियं ठवेयध्वं ति । कंबीमादी फलगं जतो पदेसातो गहितं तं तहि ठवेयव्वं । मासकप्पे वा - पुणे अन्तरा वाघाते उप्पण्णे णयमा विकरणं कायव्वं, ण करेजा वि विकरणं, ण य पावेजा पच्छित्तं॥१३१२॥ बितियपदमधासंथड देसुट्ठाणे व बोहिगादीसु । अद्धाणसीसए वा, सत्थो व पधावितो तुरितं ॥१३१३॥ महासंयडं नाम णिप्पकंप पट्टादि । शेषं पूर्ववत् ।।१३१३।। जे भिक्खू पाडिहारियं वा सागारिय-संतियं वा सेज्जा-संथारंय विप्पणटुं . ण गवसति, ण गवसंतं वा सातिज्जति ।।सू०॥५८॥ वि इति विधीए, प इति प्रकारेण, रक्खिज्जमाणो णट्ठो विपणट्ठो । शेषं पूर्ववत् । . संथारविप्पणासे, वसधीपालस्स मग्गणा होति । सुण्णे बाल-गिलाणे, अव्यत्तारोवणा भणिता ||१३१४|| मुत्ते संथारविप्पणासो दिट्टो । सो पुण णासो अरक्खिते संभवति, कुरविखते वा । अतो वसही - पालगस्स मग्गणा कज्जति, सुणं वा वहिं करति, बालं वा वसहीपाल ठवेति ॥१३१४॥ एतेसु पदेसु गणाधिपतिणो आरोवणा भणति - पढमम्मि य चतुलहुगा, सेसाणं मासिगं तु णाणत्तं । दोहि गुरू एगेणं, चउत्थपदे दोहि वी लहुओ ॥१३१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy