________________
भाष्यगाथा १३१० - १३१८ ]
द्वितीय उद्देशक:
पढमं सुण्णपदं, तत्थ चउलहुगा । सेसेसु तिसु बाल - गिलाण - अव्वत्तेसु मासलहु । " णाणत" मिति - विसेसितं तवकालेहि चउलहुत्रं, तवकालेहिं गुरुगं, बाले तवगुरु, गिलाणे कालगुरु, प्रव्वत्ते दोहिं वि लहु ।। १३१५ ।।
सुणे इमे दोसा
मिच्छत्तदारस्स वक्खाणं
सुष्णं वसही करेंताणं सेज्जायरो मिच्छतं वएज्ज ।। १३१६ ॥
२
मिच्छत्त बडुय चारण- भंडेय मरणं च तिरियर्मणुयाणं
श्रादेस-वाल- णिक्केणेय सुष्णे भवे दोसा ॥ १३१६॥
सोच्चाऽपत्तिमपत्तिय, अकतण्णु दक्खिणा दुविधछेदो । भतिभरागमधाडण, गरहा ण लब्भंति वऽण्णत्थ || १३१७॥
ते साहूणं वसह काउं गया सव्वभंडगमादाय । सागारिएणं सुण्णा वसही दिट्ठा-सो पुच्छति कहि गता साहू ? प्रष्णेहि से कहियं - ण याणामो ।
ग्रहवा भांति - सव्वभंडगमाताय गता । ते संतिए सोच्चा जति तस्सऽप्पत्तियं अप्पीतिमुप्पाणा तो साहूण चहु । ग्रह से अप्पत्तियं जातं, प्रप्पत्तिश्रो य भणाति - ग्रहो ! ग्रकयष्णू साधवो, अदक्खिण्णा, froहा, प्रणापुच्छाए गया, लोगोवयारं पि ण जाणंति, लोगोवयार विरहितेसु वा कुतो धम्मो । एवं प्रप्पत्तिए चउगुरुं । दुविध - वोच्छेदं वा करेज्जा । तस्स वा साहुस्स । अष्णस्स वा तद्दव्वस्स वा श्रन्नदव्यस्स वा । एवं सो रुट्ठो । ते यमिखायरियाय गता भत्तपाणभरियभायणा भागता । कसातितो घाडेति । दिवसतो चउलहु । ते य भत्तपाणी वगरणभारावकंता पगलंते य अन्नवसहिं मग्गमाणा गाढं परिताविज्जति । तण्णिव्फण्णं च पच्छितं । गर हिज्जं ते य लोगेण - णूणं तुब्भे प्रमाधुकिरियद्विता, तेण घाडिया, अण्णत्थ वि ठागं ण लभति । ते य वसहिमलभमाणा श्रष्णं खेत्तं वएज्ज । एवं मासकप्पे भेदो भवति ।। १३१७॥
जतो भष्णति
अहवा वएज्जा ।।१३१८॥
-
भेदो य मासकप्पे, जमलंभे विहाति निग्गतावण्णे ।
बहि-भुत णिसागमणे, गरह-विणासा य सविसेसा || १३१८ ||
मासकप्पे भेदे य जा विराहणा, जं च ते भद्धाणे खुहपिवासासोउन्ह वा सश्रमं वसहिमलभंता पावंति तणिप्फण्णं । जं च सो उ दुरूहो विहाति णिग्गयाणं प्रणष्णसाहूणं ण देज्ज वर्साह । वसहि श्रभावे य जं च
ते पाविहिति सावयतेणाति । एतेहितो तणिष्फष्णं । एते भिक्खं हिडिउं प्रागताण दोसा । श्रघ बाहि भोत्तुं सुत्तपोरिसि काउं विधाले भागता ण लभंति तो चउगुरुगं । राम्रो घाडिता राम्रो चेव भण्णं वर्साह मग्गमाणा सविसेसं गरहं पाविति । राम्रो य घडता तेण सावयवाल कंटक प्रारक्खिएहि तो सविसेसं विणासं पावेंति ।
१७१
Jain Education International
-
सो सम्मत्तं पडिवण्णो श्रणापुच्छाए गिग्गता । "आलोइय" त्ति काउं मिच्छतं
For Private & Personal Use Only
www.jainelibrary.org