SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १३०१-१३०६] द्वितीय उद्देशकः इमो अप्पिणंतेसु विधी "प्राणयणे" गाहा भणियव्वा - आणयणे जा भयणा, सा भयणा होति अप्पिणते वि । वोच्चत्थ मायसहिते, दोसा य अप्पिणंतम्मि ॥१३०६॥ प्राणयणे जा अट्ठिया भंगभयणा कता अप्पिणते वि सा चेव अट्ठिया भंगभयणा कातव्वा । प्रह विवरीतं अप्पेति, मायं वा करेति; न वा अप्पेति वोच्छेदादयो दोसा भवंति । जे पढमा चत्तारि भंगा तेसु जह चेव गहणं तह चेव प्रप्पिणं ति । पंचमभंगे गहणकाले “प्रम्ह अण्णतरो अप्पेहिति" त्ति। एस विधी न कतो, एगप्पणे वोच्चत्थं भवति । छट्ठभंगे एगो साधू पच्चप्पिणिउं पितो अवरो साहू चितेति "मज्झया वि . तणकंबीयो तत्थेव नेयवा, तस्स च्चयाणं मझे छुभति । अयाणंतस्स, नेच्छति नेउं ति, एवं माया भवति । सत्तमभंगे ततियभंगे वा ओहारकंबीमो तणा वा एगघरे समप्पेत्तस्स प्रणप्पिणणं संभवति । जम्हा एते दोसा तम्हा सन्वेहिं सव्वे वीसु अप्पेयत्तवा ।।१३०६।। कारणे पुण विवरीतं अप्पेति, न अप्पेति वा। इमे य ते कारणा वितियपदज्झामिते वा देसुट्ठाणे व बोधिगादीसु । अद्धाणसीसए वा, सत्थो व्व पधावितो तुरितं ॥१३०७॥ सो संथारगो ज्झामितो, देसुटाणेसु वा सो संथारगसामी कतो वि गतो, बोहियभए संथारगसामी साधू वा नट्ठा, श्रद्धाणसीसए वा मत्थो लदो तुरितं पहाविता, जाव ऽप्पिणंति ताव सत्थातो फिर्टेति ताव अण्णो दुल्लभो सत्यो ॥१३०७।। एतेहिं कारणेहिं, वच्चंते को वि तस्स तु णिवेदे । अप्पाहेंति सागारियादि असतऽण्णसाधूणं ।।१३०८।। __ न पच्चप्पिणंति, विकरणं पुण करेंति । अण्णे साधू सत्थेण वयंति । एगो साधु तस्सैव निवेदयति सत्थो तुरितं पधावितो, तेण न आनीनो, तुम्भे इयं संथारयं प्राणेज्जह । अण्णे वा साधू भणंति - तुन्भे इम संथारयं अमुगे कुले अप्पेज्जह । असति साहूण सागारियादिण अप्पाहेति । इमं संथारयं अप्पेज्जाह, णिवेद वा करेजह । एस तणकंबीणं विधी भणिता ।।१३०८।। पपेव गमो णियमा, फलगाण वि होति आणुपुवीए । चतुरो लहुया माया अ णत्थि एतत्थ णाणत्तं ॥१३०६।। फल गेसु सन्वो एसेव विधी, "णवरं" - विसेसो, पच्छित्तं चउलहुगा। माया य णत्थि - जहा तणे. कंबीसु वा अण्णे तणा कंबीग्रो वा पक्खिवंति तहा फलगाण णत्थि पखेवो ॥१३०६।। जे भिक्खू सागारियं संतियं सेज्जा-संथारयं आयाए अविगरणं - . कट्ट अणप्पिणित्ता संपन्वयति; संपव्ययंतं वा सातिज्जति ।।सू०५७ अविकरणं णाम जं संजतेण कयं, तणाण वा संथरणं, कंबीण वा बंधो, फलगस्स वा ठवणं । ए मफोडित्ता अणप्पिणित्ता वयति मासलहुं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy