SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे ५३-५६ एतेसु 'नवसु पदेसु इमं पच्छितं - मासगुरु वज्जिता, पच्छित्तं होइ नवसु एवं तु । लहुओ लहुगा गरुगा, छल्लहु छग्गुरुग छेदमूलदुर्ग ॥१२६२।। "२णिण्हवति त्ति पच्छद्धस्स इमा वक्खा - 'अहवा वि असिहम्मि य एसेव उ तेण संकणे लहुया। निस्संकियम्मि गुरुगा, एगमणेगे य गहणाई ॥१२६३ । प्रहवेत्ययं निपातः प्रविशब्दः प्रकारवाची, "प्रसि?" अनाम्याते, एसेव तु तेणो ति संकिते लहुअा, णिस्संकिते एस तेणो ति चउगुरुगा, तस्सेवेगस्स । प्रणेगाणं-अणेगेसिं साहणं गहणादी इमे दोसा - णयणे दिढे गहिते, कड्ढ विकड्ढे ववहार विवहरिए । "उड्डाहे य विरुमण, उद्दवणे चेव णिव्विसए ॥१२६४॥ तेणाहडादीण तणफलयाणं प्रणापुच्छाए नयणे पुश्वसामिणा दछु तणफलयाणि साहुस्स का गहणं कयं, विकोपयित्वा कड्ढणं, त्वं चोर इति विकोवणं, साहुस्स रायपुरिसेहिं कड्ढणं कतं, साहू ते रायपुरिसे प्रतीपं कड्ढति त्ति विकड्ढणं । सेसा ते चेव पदा तं चेव पच्छित्तं ॥१२६४॥ शिष्यः प्राह - किमस्तीदृशस्य संभवः ? आचार्याह - दंतपुरे आहरणं, तेणाहडवप्पगादिसु तणेसु । छावणमीराकरणे, "पत्थरण फला तु चंपादी॥१२६५॥ "दंतपुरे" दंतवक्के प्राख्यानकं पसिद्ध । तत् यथा तत्र तेणाहडवप्पगादिसु तणे सु संभवो भवे । तानि पुनः किमर्थ साधवो नयंति ? उच्यते - छावणनिमित्तं वा, मीराकरणं वा । मीरा मेराकडणमित्यर्थः। पत्थरणत्थं वा । फलगा वि मीराकरण पत्थरणनिमित्तं । ते पुण चंगपट्टादी भवंति ॥१२६५।। इदाणि अतेणाहडगाहा भाणियन्वा - अतेणाहडाण-णयणे, लहुओ लहुगा य होंति सिट्ठम्मि । अप्पत्तियम्मि गुरुगा, वोच्छेद पसज्जणा सेसे ॥ १२६६॥ प्रतणाहडतणाई जदि णेति प्रणापुच्छाए तणेसु लहुगो। अण्णेण से सिठं- तुझच्चया तणा फलया साधूहि वाहिं नीणिता एत्थ लहुगा । अणुग्गहो त्ति एतम्मि वि चउलहुगा । अप्पत्तियम्मि गुरुगा। वोच्छेदं वा करेज्जा। तस्स साधुस्स तद्दवस्स वा पसजणा । सेसेत्ति भण्णेसि पि साधूणं असणादियाण य दव्वाणं वोच्छेदो ॥१२६६॥ १ गा० ४७४ । २ गा० १२६० । ३ प्रणवटुप्पो दोसु य, दोसु य पारंचियो होति । इति पाठान्तरम् । ४ लहुमो लहुमा गुरुप्रा, छम्मासा छेदमूलदुगं । इति पाठान्तरम् । ५ प्रत्थरण । इति पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy