SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १२८३-१२६१] द्वितीय उद्देशक: कुसातितणसंथारए परिभुज्जमाणे जस्स किंचि परिसडति सो परिसाडी। वंसकंबिमादी अपरिसाही। दोच्च अणणुण्णवेत्ता जो णेति तस्स प्राणा प्रणवत्थादि दोसा भवंति ॥१२८७॥ चोदगाह - 'णण सुते प्रणगुणवेतस्स वि मासलहु वुत्तं णिक्कारणे ? प्राचार्याह - णिवकारणे सुत्तं । प्रत्थो तु कारणे विधि दरिसेति । प्रविधीए इमे दोसा ताई तणफलगाई, तेणाहडगाणि अप्पणो वा वि । णिज्जता गहियाई, सिट्टाणि तहा असिहाणि ॥१२८८॥ ते तणफलया तस्स तेणाहडा वा, अप्पणो वा। तेणाहडेसु णिज्जतेसु अंतरे पुब्वसामी दटुं गहितेसु साधू पुच्छितो जति कति जस्स ते ण कहेति वा तो उभयहा वि दोसा, तम्हा दोसपरिहरणथं विही भणति - सपरिवखेवे ठिताणं अंतो मासो बहि मासो। अंतो मासपं काऊण बहिं णिगच्छतो तत्थेव तणफलगा गेहतु, मह ण लभति अण्णगामं वयतु । अह तेसु असिवातिकारणा अस्थि तो ते सव्वे तणफलयागीणंतु ।।१२८८।। इमा विही - अण्णउत्रस्सयगमणे, अणपुच्छा णत्थि किंचि तव्वं । जो ऐति अणापुच्छा, तत्थ उ दोसा इमे होति ।।१२८६।। सपरिवखेवे अण्ण उवस्सय वयंता प्रणापुच्छाए 'न किं चि णेयव्वं । "णत्थि" ति अनापृच्छय नास्ति किंचिन्नेयमिति । जो पुण प्रणापुच्छाए णेति तस्सिमे दोसा - कस्सेते तणफलगा, सिट्टे अमुगस्स तस्स गहणादी । णिण्हवति व सो भीओ, पच्चंगिरलोगमुड्डाहो ॥१२६०।। तेगाहडा प्रणापुच्छाए गिज्जता पुन्व सामिणा दिट्ठा, साहू पुच्छितो, कस्सेते तणफलगा ? साहू भण्णति - प्रमुगरस । तस्स गेगहण कड्ढगादिया दोसा । मह णिण्हवेति सो भीतो संतो साहू तो पच्चंगिर दोसो पदोषः तस्मिन् संभाव्यत इति, प्रत्य गिरा । लोगे वि उडाहो- 'साधवो वि परदव्यावहारिणो' त्ति ।।१२६०।। गहणादिपदस्स इमा वक्खा - णयणे दिट्ट मिट्ठ, कढण ववहार क्वहरितपच्छकत्ते । उड्डाहे य विरु भण, उद्दवणे चेव णिन्चिसिए ॥१२६१॥ तणफलया प्रणापुच्छाए गोति । तेणाहडा णिज्जमायो पुटवसामिणा दिट्ठा पुच्छिएण साहुणा सिटुं - अमुगस्स। सो रायपुरिसेहि हत्ये गहिउं कढियो। 'ववहारमेव" ति पुवसामिणा सद्धि ववहारो ति पुत्तं भवति । “ववहारिए" ति ववहरितुमारद्धं पच्छाकडे ति जिते । “उड्डाह विरु भणे" एक्कं पदं । "उद्दविते णि व्विसए" एक्कं पदं ॥१२६१।। १ परिमन्यदोषः । २ गा० १२६० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy