SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६४ सभाष्य-चूणिके निशीथसूत्रे [सत्र- ५२ किं पुण तं कारणं जेग बाहि णीणिज्जति ? पडिलेहणट्ठा असंसत्तो वा पातावणट्ठा ॥१२८२।। उवरि सिज्जमाणे इमे दोसा - तं दद्रुण सयं वा, अथवा अण्णे वि अंतिए सोच्चा । ओहावणमग्गहणं, कुज्जा दुविधं च वोच्छेदं ॥१२८३॥ तं उवरि सिज्जमाणं "सयं" संथारगसामी द?।। अधवा - प्रणेसि "अंतिए" प्रभासे सोचा प्रोभावणं अम्गहणं दुविधं वोच्छेयं वा कुबा ॥१२८३॥ अण्णे वि होति दोसा संजम पणए य जीव आताए । बंधाण य कुच्छणता, उल्लक्कमणे य तम्भंगो ॥१२८४॥ उल्ले पणो कुयू वा समुच्छंति, संजमविराहणा । सीयले वा भत्तं ण जीरति, लणं, प्रातविराहणा। बंधा वा कुहंति, ते कुहिया तुटुंति, उल्लो वा अक्कतो भजति ॥१२८४॥ चितियपदे वसधीए, ठिए व उच्छेदो भवे अंतो पडिलेहणमप्पिणणे, गिलाणमादीसुविहिया ? तु ॥१२८५॥ वरिसते वि प्रणोवरिसे ण कजति, वसही समंततो गलति त्ति अंतो वि ठवितो वसहीए तिम्मइ त्ति णावसारेइ, पडिलेहणट्ठा वा णीणितो, अप्पिणणट्ठा वा णीणितो ॥१२८५।। एवं ता णीहरणं, हवेज्ज अधणीणियं पि ण विसारे । गेलण्ण-वसहीपडणे, संभम-पडिणीय-मागरिए ॥१२८६॥ ___ एवमादिसु कारणेसु, वसहि - जोहरणं हवेज्ज। अह णी णियं उवरि सिबमाणं गावसारेति इमेहि कारणेहिं । "गिलाणमादिसुविहिया उ" अस्य व्याख्या "गेलण्ण" पच्छदं । गिलाणकारणे वावडो, सयं वा गिलाणो णावसारे। वसहिपडणे वा अंतो ण प्पवेसति । उदगागणिमादिएसु संभमेसुणावसारेति. प्रतिव्याकुलत्वात् । पडिणीग्रो वा बाहिं पडिक्खति जति एस समणो णिग्गच्छति तो गं पंतावेमि, सेहस्स बाहिं सागारियं । एतेहिं कारणेहि प्रणोवरिसे अकरेंतो सुद्धो ॥१२८६॥ जे भिक्खू पाडिहारियं सेज्जासंथारयं अणणुण्णवेत्ता बाहि गोणेति, णीणेतं वा सातिज्जति सू०॥५३॥ भिक्खू पूर्ववत् । पाडिहारको प्रत्यर्पणीयो। असेज्जातरस्स से जातरस्स वा संतितो जति पुणे मासकप्पे दोच्चं प्रणषुण्णवेत्ता अंतोहितो काहिं णोणेति, बाहिंतो वा प्रतो अतिणेति तहा वि मासलहु । एस सुत्तत्यो। इमा णिज्जुत्ती - परिसाडिमपरिसाडी, सागरियसंतियं च पडिहारि । दोच्चंअणुण्णवेत्ता, अंतो बहि णेति प्राणादी ॥१२८७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy