SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा १२७४-१२-२ ] तस्स पुण इमा पडिलेहणविधी - कस्मि व भूमीए व कातूणं भंडगं तु संथारं । रयहरणेण पमज्जे, ईसि समुक्खेत्तु हेरिं ॥ १२७७॥ द्वितीय उद्देश कः मुहपोत्तिया दिसव्वोत्र करणं पडिलेहेउं ताहे तं उवकरणं अंकम्मि वा ठवेंति, भूमीए वा ठवेंति । ताहे संथारगं स्यहरणेण पमज्जति, हेट्टुवरि ईसि समुक्खविय ॥ १२७७ ॥ वामाण एंगतरं, संथारं जो उवादिणे भिक्खू | दसरातातो पण, सो पावति श्रणमादीणि ॥ १२७८ ।। इमेय - वासाकाले जो गहितो एगतरो परिसाडी वा अपरिसाडी वा जो तं भिक्खू मग्गसिरदसराईतो परं वोलावेति । पुणो कारणे उप्पण्णे वा जाव तिणि दसराई । इयरहा कत्तियचाउम्मा सियपाडिवरा प्रप्पेयव्वे । जोग पच्चपिणइ तस्स प्राणादयो दोसा ।।१२७८ ।। माया मोसमदत्तं, अप्पच्चयो खिसणा उवालंभो । बोच्छेदपदोसादी, दोसा तु अणपितम्मि || १२७६॥ त्रितियं पभुणित्रिए, गटठुट्ठितसुण्णमत मणप्पज्झे । सहू संसत्तेवा, रट्ठट्ठाणे य हितदड्ढे || १२८० ॥ पूर्ववत् जे भिक्खू उबद्धियं वा वासावासियं वा सेज्जासंथारगं उवरि सिज्जमाणं पेहाए न ओसारे, न श्रसातं वा सातिज्जति ॥ | सू०||५२ || जो वामेोवरि सेजमाणं न तस्मात् प्रदेशात् अपनयति तस्य मासलहुँ । परिसाडिमऽपरिसाडी, अंतो बहिता व दुविधकालम्मि । उवरितं पासिय, जो तं ण वसारे प्राणादी || १२८१ ॥ इमं च पच्छित्तं तो सहीए बहिता वा वसहीए दुविधकाले उडुबद्धे वासाकाले वा उवरि सिज्जंतं सिच्चमाणं जो साहू पेक्खतो प्रच्छति "णावसारे त्ति" प्रणोवरिसे ग करेति तस्स प्राणादी ।। १२८५ ।। १६३ - उवरिसंते लहुगं, अवस्स वरिसेस्सति त्ति लहुओ उ । लहुया लहुओ व कते, णिक्कारण-कारणे बाहिं || १२८२|| Jain Education International उवरि सिज्जमाणे चउलहुअं, "प्रवस्मयं वरिसिस्सति" त्ति णो प्रणोवरिसे मासलहु, अवस्स वरिसिस्सति ति तहावि शिक्कारणे बाहि करेति चउलहु, घासणं वामं गाऊण कारणे वि बाहिं णोणेति मासलहु । १ रद्धुं । २ट्टे । ३ गा० १२३६ - १२४० । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy