SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ५१-५२ जस्स खेलो संदति तस्स मझे ठातो पागतो, ततो तेण जो अंते साहू सो अणुण्णवेयबोइच्छाकारेण मम खेलो संदति, अहं तुब्भच्चए ठागे ठामि, "तुमं ममच्चए गाहि" त्ति । एवं अहं पित्तलो पवाते, वातलो णिवाते, कालग्राही कालग्रहणभूमीसमीवे, गिलाणपडियरगो गिलाणसमीवे, सेहो तप्पडियरगसमीवे, जो सामायारि गाहेति । जस्स विसमा संथारगभूमी सो अणधियासेमाणो पासाणि वा जस्स दुक्खंति सो जस्स समा संथारगभूमी तं अणुणवेति अधियासगं। प्रासंखडीओ सूरगस्स मूले ठपिज्जति जो वा जं - सुत्तत्थे पुच्छति सो तस्स पासे ठागं प्रणुण्णवेति ॥१२७६।। इदाणि "२एगंगिए" त्ति "अकुए" त्ति दो दारा एगगाहाते वक्खाणेति - एगंगियस्स असती, दोमादी संतरंतु णममाणे । कुयबंधणमि लहुगा, तत्थ वि आणादिणो दोसा ॥१२७४।। एगंगितं फलगं असंधातिमं घेत्तव्वं । असति एगंगियस्स दो पच्चरा संघाति गा गहेयव्वा । असति तिगादी संघातिगा गहेयया । एगंगियरस असति अणेगंगियो दोमादिफलगेहिं घेत्तव्यो। फलगासति कंबियमयो वि पुन्वसंघातितो, असति असंघातितो वि संतरंतु । "णममाणि" त्ति जे णमंति संतराग्रो कवियो बझति मा पाणजातिविराहणा भविस्सति । अहवा- णममाणे "अंतरा" अड्डया कंबिया बझंति । इदाणि "अकुए" त्ति दारं पच्छद्ध। "कुच" परिस्पंदने, अकुचो वंधेयवो निश्चलेत्यर्थः । इतश्चेतश्च जस्स कवियो चलंति स कुचः । ताहबंधने चतुलहुं । प्राणादिणो य दोसा भवंति । चले वा पडंति, पडते वा प्रायसंजमविराहणा ॥१२७४।। इदाणि "पाउग्गे" त्ति दारं उग्गममादी सुद्धो, गहणादी जाव वण्णिश्रो एसो । एसो खलु पायोगो, गुरुमादीणं च जो जोग्गो ॥१२७॥ जो उग्गमउप्पादणए सणाहि सुद्धो सो पाउग्गो । अहवा - गहणा दिदारेहिं जो एस वणिग्रो एस पाउग्गो । अहवा - जो गुरुमादीपुरिसविभागेण जोग्गो सो पाउग्गो भवति ॥११७५।। एवं गहियस्स परिभोगसामायारी भण्णति -... तद्दिवसं पडिलेहा, बंधा पक्खस्स सव्य मोत्तॄणं । लहुगा अणुमुयंते, ते चेव य अपडिलेहाए ॥१२७६।। जहा उपकरणस्स तहा संथारगस्स वि । "तद्दिवस" दिवसे उभयसंझ पडिलेहा, पक्खिए सवे बधे मोत्तु पडिलेहंति । जति पक्खिए बंधणा न मुयति तो चउलहुं । दिणे दिणे अपडिलेहंतस्स, ते चेव चउलटू भवंति ।।१२७६। १ मदीयं । २ गा० १२४६ । ३ गा० १२४६ । ४ गा० १२४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy