SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ११९२-१३०० । द्वितीय उदेशकः १६७ तणफलगविशेषज्ञापनार्थमाह - एसेव गमो णियमा, फलएसु वि होति प्राणपुवीए । .णवरं पुण णाणत्तं, चउरो लहुगा जहण्णपदे ।।१२६७।। जो तणेसु विधी भणितो फलगेसु वि एसो चेव विधी । नवरि णाणत्तं - चउरो लहुगा जहण्णपदे । जत्थ तणेसु मासलहुं । तत्थ फलगेसु चउलहू भवंतीत्यर्थः ।।१२६५।। वितियं पहुणिव्विसए, णटुट्ठितसुण्णमतमणप्पज्झे । खंधारअगणिभंगा, दुल्लभसंथारए जतणा ॥१२६८।। अणापुच्छाए वि नेज्ज । संधारगपभू निव्विसतो कतो, नट्टो वा, उद्वितो उब्वसितो वा, सुण्णो - पवसितो, मतो वा, अणप्पज्झो वा जातो, खंधावारभया वा बहितो अंतो अतिनेति, अग्गिाये वा नेति, विसय - भंगे वा नेति दुल्लभसंथारए वा जतणाए नेति ॥१२६॥ इमा सा जतणा - तम्मि तु असधीणे वा, पडिचरितुं वा सहीण वक्खिते । पुन्वावरसंझासु य, णयंति अंतो व बाहिं वा ॥१२६६।। गिहे संथारगसामी जदा असहीणो तदा नयंति, सहीणे वा पडिचरितुं जदा वक्खित्तचित्तो तदा गयंति, पुव्वसंझाए अवरसंझाए वा अंतातो बाहि, बाहिंतो वा अंतो नयंति ।।१२६६।। जे भिक्खू सागारियसंतियं सेज्जा-संथारयं अणुण्णवेत्ता बाहिं णोणेति; __णीणेतं वा सातिजति ॥सू०॥५४॥ जे भिक्खू पाडिहारियं सागारिय-संतियं वा सेज्जा-संथारयं दोच्चं पि अणणुण्णवेत्ता बाहिं णीणेति; जीणेतं वा सातिज्जति ।।सू०॥५॥ [नास्तीमे द्वे सूत्रे उपलब्ध भाष्यचूणिप्रतपु] जे भिक्ख पाडिहारियं सेज्जा-संथारयं पाताय अपडिहटु संपव्ययइ; संपव्ययंतं वा सातिजति ॥सू०॥५६।। प्रादाय गृहीत्वा, अप्पडिहट्ट नाम अणप्पिणिता, सम्म एगीभावेण प्रव्रजति संप्रव्रजति तस्स मासलहुं । एम सुत्तत्थो। इदाणि णिज्जुत्ती अत्थं वित्थरेति - पडिहरिणीश्रो पडिहारियो य याताय तं गहेऊणं । अप्पडिहट्ठमणप्पित्तु संपव्वए सम्मगमणं तु ॥१३००॥ मासकप्पे पुणे जम्मि कुले गहितो संथारयो तस्स पच्चप्पिणंतस्स त्ति जं धारणं सो पाडिहारितो भणति । एरिसीए कडाए तं प्रादायगृहीत्वा पुण्णे मासकप्पे अपडिहटुमणप्पिणित्तु न प्रतीपं अर्पयतीत्यर्थः । सं एगीभावे व्रज। 'वज" गतौ सम्यक प्रव्रजनं संप्रव्रजनं ॥१३००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy