SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १२२३-१२३१] द्वितीय उद्देशकः "देसीपोरपमाणा" अस्य व्याख्या - अंगुट्ठ पोरमेत्ता, जिणाण थेराण होंति संडासो । भूसीए विरल्लेत्ता, पमज्जभूमी समुक्खेत्तुं ॥१२२७॥ पदेसिणीए अंगुट्ठपोरद्विताए जे घेप्पंति तत्तिया जिणकप्पिया [ण घेप्पति । पदेसिणि अंगुट्ट अग्गमिलिएसु संडासो । थेराण संडासमेत्ता घेप्पंति । “२पडिलेहा तिण्णि". त्ति अस्य व्याख्या - भूमीए विरल्लेत्ता तणे उक्खिवेत्ता भूमी पमज्जिज्जति, एवं तिण्णि वारा कज्जति । अहवा - तिणि पडिलेहा पए । मझण्हे ऽवरण्हे, भिक्खादि वच्चंता वेहासे करेंति ॥१२२७।। इदाणि "3गिलाणउत्तिमट्रे" य अस्य व्याख्या - भत्तपरिणगिलाणे, अपरिमितसई तु वट्ट जयणाए। णिक्कारणमगिलाणे, दोसा ते चेव य विकप्पे ।।१२२८|| गिलाणभत्तपरिणीणं "प्रत्थुरण?ता तणा घेप्पंति । सति ति एक्कसि चेव पत्थरिय अच्छंत, असति तु वट्टो वा अच्छति ॥१२२८।। "जयणाए" त्ति अस्य व्याख्या - उभयस्स निसिरणट्ठा, चंकमणं वा य वेज्जकज्जेसु । उहिते अण्णो चिट्ठति, पाणदयत्था व हत्थो वा ॥१२२६॥ "उभयं" ति काइय सण्णा य तं गिसिरणद्वत'ए जति उद्वेति, कुडिउ वा चंकमणट्ठता उद्देति, वातविसरण कजेण वा उद्वेति, वेज्ज - कज्जेण वा. एवमाइसु कज्जेसु उद्वेति, अण्णो तत्थ संथारए चिट्ठति । किमर्थम् ? प्राणिदयार्थम् । अहवा - सो गिलाणो, गुरुतो हत्थो संथारे दिज्जति जाव पडिएति, मा पासायणा भविस्सति । एतेहि कारणेहिं उडुबद्धे संयारो घेप्पेज्ज । एय वज्ज जइ गेहति तो पुवुत्ता ते चेव दोसा विकल्पश्च भवति । विकल्पग्रहणा कल्पो प्रकल्पश्च सूचितः ॥१२२६।। संथारुत्तरपट्टो, पकप्प कप्पो तु अत्युरणवज्जो । तिप्पमिति च विकप्पो, णिक्कारणतो य तणभोगो ॥१२३०॥ थेरकप्पिया संथारुत्तरपट्टेसु सुवंति एस पकप्पो, जिणकप्पियाण प्रत्थुरणवज्जो कप्पो, ते ण सुवंति । उक्कुटुया चेव अच्छंति । थेरकप्पिया जति तिणि प्रत्थुरंति, णिककारणतो वा तणगोगं करेंति; तो विकप्पो भवति ॥१२३०॥ ग्रहवा इमा व्याख्या - अहवा अझुमिरगहणे, कप्पो पकप्पो तु कज्जे झुसिरे वि । झुसिरे व अझुसिरे वा, होति विकप्पो अकज्जम्मि ।।१२३१॥ १ पोर-ग्रंथी । २ गा० १२२६ । ३ गा० १२२४ । ४ दे० विछाने के लिए। ५ गा० १२२८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy