SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५० सभाष्य-चूणिके निशीथसूत्रे [सूत्र-५० णिप्फणं, संजमे पलिमंथो य । अह सामी भणेज्जा- "जो जाणह ततो मे अण्णं देह" ताहे अण्णं मग्गंताणं सो चेव पलिमंथो। पच्छित्तं दाउकामो भेदानाह -- झुसिरेतर ( ४०२ ) एतेसु इमे पच्छित्तं । परिसाडिमे ( ४०३ ) परिसाडियमझुसिरे मासलहुं झुसिरे, परिसाडी, एगंगिए, संघातिमे, असंघाइमे, अणेगंगिते य, एतेसु चउसु वि चउलहुग्र, ज्झामिते हिते वा अणं दव्वाविंजति, वहतं साहूण दाउं अवतयं 'पवाहेज, मोभासियो वा साहूअट्ठाए माहाकम्मं करेति, आदिसद्दामो कीयकडादिवखेवो ॥१२२२॥ सुत्तादिम गाहा - गतार्था रिवकेन दधिमंथनवत् - चोदगाह - एवं सुत्तणिबंधो, णिरत्थो चोदनो य चोदेति । जह होति सो सअत्थो, तं सुण वोच्छं समासेणं ॥१२२३।। संथारग्गहणं उडुबद्ध प्रत्येण गिसिद्धं, एवं सुत्तं गिरत्ययं, जतो सुत्ते पज्जोसवणरातिप्रतिक्कमणं पडिसिद्ध, तं गहिते संभवति । एवं चोदकेनोक्ते प्राचार्याह - जहा सुत्तत्थो सार्थको भवति तहाऽहं समासतो वोच्छे ॥१२२३॥ सुत्तणिवातो राणेसु, देसे गिलाणे य उत्तमढे य । चिक्खल्ल-पाण-हरिते, फलगाणि अकारणज्जाए ।।१२२४।। उद्धारगाहा । देसं पड्डच्च तणा घेप्पेज्ज ।।१२२४॥ असिवादिकारणगता, उवधी-कुच्छण-अजीरग-भये वा । अझुसिरमसंधबीए, एक्कमुहे भंगसोलसगं ।।१२२।। जो विसनो वरिसारत्ते पाणिएण प्लावितो सो उठ्ठबद्ध उभिज्जति, जहा सिंधुविसए ऊसभूमी वा जहा उरिणकंठं, तं असिवातिकारणेहिं गता 'मा उवही कुच्छिसति" ति अजीरणभया वा तत्थ तणा घेप्पेज्जा। ___ अझुसिरा, प्रसंधिया, अबीया, एगतो मुहा, एतेसु च उसु पदेसु सोलसभंगा कायव्वा । पढमो भगो सुद्धो । सेसेसु जत्थ झुसिरं तत्थ चउलहुं । बीएसु परित्ताणतेसु लहुगुरुपणगं। सेसेसु मासलहुं । असंधिया - पोरवज्जिता। जेसि एक्कमो णालाण मुहा ते एक्कतो मुहा ॥१२२५।। कुसमादि अझुसिराई, असंधिबीयाई एक्को मुहाई । देसीपोरपमाणा, पडिलेहा तिण्णि वेहासे ॥१२२६॥ पूर्वाधं गतार्थम् १ पीटाकरे। २ गाथात्रयमन्यदीयम्" इति भाष्यप्रत्योरन्तरे। पानी का किनारा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy