SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ माष्यमाथा १२११-१२२२] दितीय उद्देशक: १४६ जे भिक्खू उडुबद्धियं सेज्जा - संथारयं परं पज्जोसवणाओ उवातिणाति, उवातिणंतं वा सातिज्जति ॥सू०॥५०॥ उडुबद्धगहितं सेजासंथारयं पजोसवणरातीमो परं उवातिणावेति तस्स मासलहुं पच्छित्तं ॥१२१६॥ सेज्जासंथारविशेषज्ञापनार्थमाह - सव्वंगिया उ सेज्जा, बेहत्थद्धं च होति संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समामो तु ॥१२१७। सव्वंगिया सेजा, अड्ढाइय हत्थो संथारो। अहवा-महासंथडा सेजा 'अचला इत्यर्थः । चलो संथारतो । अहवा तप्पुरिसो समासो कजति - शय्येव संस्तारकः शय्यासंस्तारक; ॥१२१७॥ संस्तारो दुविधो परिसाडिमपरिसाडी, दुविधो संथारतो उ णायचो । परिसाडी वि य दुविधो, अज्झसिर-ज्झसिरो य णातव्वो ॥१२१८॥ जत्थ परिभुज्जमाणो किं चि परिसडति सो परिसाडी, इतरो अपरिसाडी। जो परिसाडी सो विहो - अमुसिरो झुसिरो य ॥१२१ ॥ सालितणादि झुसिरो, कुमतिणमादी उ अज्झसिरो होति एगंगियो अणेगंगियो य दुविधो अपरिसाडी॥१२१६॥ सालितणादी मुसिरो, कुसवप्पगतणादी अज्भुसिरो। जो अपरिसाडी सो दुविहो - एगंगिमो प्रणेगगितो य ॥१२१६॥ एगंगितो उ दुविधो, संघातिय एतरो तु नायव्यो । दोमादी नियमा तू, होति अणेगंगियो एत्थ ॥१२२०॥ एगंगियो दुविधो-संघातिमो असंघातिमो य । दुगाति पट्टाच्चारेण संघातिता कपाटवत्, एस संघातिमो। एगं चेव पृथुफलकं असंघातिमो। दुगातिफलहा असंघातिता, वंसकंबियाप्रो वा अणेगंगियो ।।१२२०॥ एते सामण्णयरं, संथारुदुबद्ध गेण्हती जो तु। सो आणा अणवत्थं, मिच्छत्तं विराधणं पावे ॥१२२१॥ एतेसि संथारगाणं अण्णतरं जो उडुबद्धे गेण्हति सो प्रतिक्कमे वट्टति, प्रणवत्थं करेति, मिच्छत्तं जणेति, प्रायमंजमविराधणं पावति, इमे दोसा ।।१२२१॥ । सज्झाए पलिमंथो गवेसणाणयणमप्पिणंते य । झामित-हित-वक्खेवो, संघट्टणमादि पलिमंथो ॥१२२२॥ ___ उडुबद्ध काले णिक्कारणे संथारगं गवेसमाणस्स प्राणेतस्स पुणो पच्चप्पिणंतस्स सज्झाए पलिमंथो भवति । कहंचि झमितो हितो वा संथारगसामी अणुण्णवेंतस्स सुत्थत्येसु वक्खेवो, संसत्ते - तससंघट्टणाति • १ पटपाट । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy