SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४८ सभाष्य - चूर्णिके निशीथसूत्रे सागारियणिस्साए, सागारियसंधुते व सागारी । जो भिक्खू प्रभासति असणादाणादिणो दोसा ॥ १२११ ॥ सागारियनिस्साए त्ति गतार्थ । सागारिथं पुव्वपच्छासंधुते गतं दट्ट् तमेव सागारियं प्रभासति, दवावेहि एतातो ग्रहं सामारियस्स वा पुव्वपच्छासंयुयस्स णिस्साए श्रोभासति एतस्स गोरवेणं दाहिति त्ति, पुच्छ संयं वा श्रोभासति मम प्रियस्स घरट्टियस्स दावेहिति । एतेसि चरुं पगाराणं जे भिक्खू असणादि श्रोभासति तस्स प्राणादप्रो दोसा भवति ।। १२११ ॥ इमे य दोसा पक्व मादीया, सेज्जावोच्छेदमादिग तरम्मि | उम्गमदोसादीया, अचियत्तादी इतरम्मि ॥ १२१२|| भट्टो पक्खेभ्यं करेज्ज, पंतो से जातिवोच्छेदं करेज्ज । “तरम्मि" त्ति सेज्जातरम्मि एते दोसा । । उग्गमप्रचियत्ता दिया एते सेजातरे वि इतरम्मि पुत्रपच्छमधुते उग्गमदोसा, श्रचियत्तादिदोसा य भवति ।। १२१२ ॥ सेज्जातरदोसे इमे { सूत्र ४६-५० सण्णातसंखडीमू, भहो पक्खेवयं तु कारेज्जा । भासंति महाणे, ममं ति पंतो व छेज्जाहि ॥ १२१३॥ भद्दो सेज्जातरो संथुयसंखडीमु प्रष्णए तंडुलादि भेज्जा, रद्धं वा पक्खेवेज्ज । तो महाजण मज्झे ओभावंति. किं ममेतं घरे गत्थि । ग्रहो यहं एतेहि धरसितो, जत्थ जत्थ वच्चामि तत्थ तत्थ पो एने आगता प्रभासंति, एवं पट्टो दिवा रातो वा गिच्छुभेज, एगमगेगाण वा वोच्छेयं करेज ॥। १२१३॥ पुत्र- पच्छसंथुयदोसा इमे णीयरस अम्ह गेहे, एते ठिता उग्गमादि भद्दो तु । दोच्छेदपदोसं वा दातुं पच्छा करे तो ॥१२१४|| सेज्जायरम्स जे पुञ्चपच्छमंधुता ते परघरे प्रभासिज्जमाना एवं करेज्ज 'गोयस्स ग्रम्ह गेहे ठिय" ति । जे भद्दा ते उग्गमादि दोसा करेज्ज । पंतो पुण दाउमदा वा वोच्छेय-पदोसं वा करेज्ज । वा विकणे | पंतावेज वा, ग्रोभासेज्ज वा, उक्कोसेज्ज वा फरुसेज्ज वा । जम्हा एने दोसा तम्हा सागारियरस वा सागारिया वा मिस्साए ण प्रोभासेज्ज ।। १२१४ ॥ चितियपयं गेलण्णे, णिमंतणा दव्वदुल्लभे अमिये । ओमोरिय-पदोसे, भए व गहणं अणुण्णायं ।। १२१५ || एतेहिं कारणेहिं विसतो छिंदिता तु तं चिंति । सुष्णातगस्स पगते, दावेज्जा जं तुमे दिष्णं ।। १२१६ ।। एतेहि गिलाजातिकारणेहि मिस्साए श्रोभासेज्ज । विसेसप्रो छंदिया नाम निमंतिया । जता संजातरोमितेति तथा भण्णति सातपगते दावेहि तं तुमे चैव दिष्णं भवति । एवं जयगाए गेव्हति ।। १२१६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy