SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १२०२-१२१० । द्वितीय उदेशकः १४७ सागारियं अपुच्छिय, पुर्व अगसितूण जे भिक्खू । पविसति भिक्खस्सट्ठा, सो पावति आणमादीणि ॥१२०६।। सागारियं पुवामेव अपुच्छिय अगवेसिय जे भिक्खटाए पविसइ तस्स प्राणाती, उग्गमादी, भद्दपंतदोसा य भवंति ॥१२०६॥ जम्हा एते दोसा - तम्हा वसधीदाता, सपरियणो णाम-गोत्त-वयगो य । वण्णेण य चिंधेण य, गवेसियव्यो पयत्तेणं ॥१२०७॥ तस्मात् कारणात् वसहीए दाता परिजनः स्वजनः, नाम इन्द्रदत्तादि, गोत्रं गोतमादि, वततो तरुणमज्झिम-थेरो, वणनो गोरादि, चिंधं व्रणादि, एवं प्रयत्नेन गवेसियब्वो ॥१२०७॥ को णामेकमणेगा, पुच्छा चिंधं तु होति वणमादी । अहव 'ण पुव्वं दिट्ठो, पुच्छा उ गवेसणा इतरे ॥१२०८।। णामतो किमेगणामो, अणेगणामो, एगोणेगा वा रोज्जातरा, एवमादि पुच्छति । तस्यैवान्वेषणा गवेसणा। अहवा - पुनदिद्वे पुच्छा, अपृव्यदिटे गवेसणा ॥१२०८।। कारणो ण पुच्छेज्जा - बितियपदमणाभोगे, गेलण्णाण संभमभए वा । सत्थवसगे व अवसे, परब्यसे वा वि ण गवसे ॥१२०६।। प्रणाभोगग्रो विस्सरिएणं, गिलाणट्टा वा, तरियकजे श्रद्धाणपडिवणा वा तुरियं वोले उमणा २उच्चाप्रो वा, ण गवेसति । उदगागणिसंभमे कि वि साहम्मियं अपासंतो, बोधियभए वा, सत्थवसगो वा, अडवि पविसंतो वा, अवसो वा रायट्टे रायपुरिसेहि णिज्जतो, परब्बसो खित्तचित्तादि, ण गवेसे ॥१२०६।। जे भिक्खू सागारियणीसाए असणं वा पाणं वा खाइमं वा साइमं वा अोभासिय अोभासिय जायति; जायंतं वा सातिज्जति ॥२०॥४६॥ सेज्जायरं परघरे दटुं दाविस्सति ति असणाति प्रोभासति एसा णिस्सा। एवं प्रोभासंतस्स मासलहुं । सागारियसण्णातग पगते सागारितं तहिं दटुं। दावेहिति एस महंति, एवं श्रोभासए कोई ॥१२१०॥ सागारियस्स जो सयणो तस्स पगरणे तत्थ सेज्जातरं दटुं एस ममं एतो दावेहि त्ति एवं सागारियणिस्साए के खडिय ति प्रोभासेज्ज ॥१२१०॥ १ "ण" वाक्यालंकारे। २ उच्चाटः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy