SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४६ सभाष्य-चूणिके निशीथसूब । सूत्र ४०-४१ अणेगेसु जइ णिक्कारणे एगं 'कप्पागं ठवेंति तो इमे दोसा . एग ठवे णिव्विसए, दोसा पुण भद्दए य पंते य । णीसाए वा छुभणं, विणास-गरिहं व पार्वति ॥१२०२।। णिक्कारणे एगं कप्पागं ठवेत्तु सेसे जति पविसंति तो भद्दपंतदोसा। भद्दो गिस्साए छुभेज, पंतो वज्जितोमि ति वसहीमो वा गरहेज ॥१२०२॥ सड्ढेहिं वा वि भणिता, एग ठवेत्ताण णिव्विसे सेसे । गण-देउलमादीसु वा, दुक्खं खु विगिचितुं बहुभा ॥१२०३॥ जे सड्ढा साहु - सामायारि जाणंति तेहि भणिया "एक्कं सेज्जातरं ठवेह मा सव्वे परिहरह" ताहे एक्कं ठवेत्तु, सेसेसु गिव्विसंति । गणदेउलमादिसु वा ठिता अवुत्ता वि सयमेव एक कप्पागं ठवेज्ज । कहं ? असंथरंता दुक्खं बहुया वज्जिङ सक्किज्जति ॥१२०३।। ग्रहवा बहुएसु इमो गहणविही - गेहंति वारएणं, अणुग्गहत्थीसु जह रुयी तेसिं । पक्कण्णे परिमाणं, संतमसंतयरे दब्बे ॥१२०४॥ दोसु सेज्जातरेसु एगंतरेण वारो भवति । तिसु ततिए दिणे सेज्जातरत्तं भवति । चउसु च उत्थे एवं वारएणं गेण्हंति । अणुग्गहत्यीसु जहा तेसु रुती तहा गेण्हंति । पक्के अण्णे जाणति परिमाणं, तदपि संतं, जहा सुरट्ठाए कंगु, असंतं तत्थेव साली, जति पुवपरिमाणेण संतं घरंति तो कप्पं अण्णहा भयणिज्ज । एवं सेज्जातरदटवे २उवज्जिऊण भयणा, अणुवउत्तस्स उग्गमातिदोसा भवंति ।।१२०४।। जे भिक्खू सागारियं कुलं अजाणिय अयुच्छिय अगवेसिय पुत्वामेव पिंडवाय पडियाए अणुप्पविसति; अणुप्पविसंतं वा सातिज्जति ।।सू०॥४८॥ सागारिनो पुत्ववणियो, कुलं कुटुबं, भिक्खाकालागो पुवं, पुष्वदितु पुच्छा, अपुटवे गवेसणं, तं साहुसमीवे अपुच्छिऊण पविसंतस्स मासलहुं । गवेसणे इमो कमो - सक्खेत्ते सउवस्सए, सक्खेत्ते परउवस्सए चेव । खेत्तंतो अण्णगामे, खेत्तबहिं सगच्छ परगच्छे ॥१२०॥ सखेत्तगहणा स्वग्रामों गृहीतः,। सग्गामे सउवस्सए सगच्छे गवेसति । सग्गामे सउवस्सए परगच्छे गवेसति ! पढमपादे दो भंगा। सग्गामे अणुवस्सए सगच्छे, सम्गामे परउवस्सए परगच्छे । बितीयपादे दो भंगा । खेत्तंतो सकोसजोयणभंतरे। खितंतो अण्णगामे सगच्छे, खित्तंतो अण्णगामे परगच्छे। ततीयपाए वि दो भंगा। खेत्त-बहि अण्णगामे सगच्छे, खेत्तबहि अण्णगामे परगच्छे । एवं चउत्थपाए वि दो भंगा इति शेषः ॥१२०५।। . सागातर। जपयज्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy