________________
१५२ सभाष्य-चूणिके निशीथसूत्रे
। सूत्र-५० जिणकप थेरकप्पिएसु कज्जेसु अज्झसिरगहणे कप्पो भवति । थेर - कप्पियाण कज्जे झुसिरगहणे पकप्पो भवति । झुसिराण वा अझुसिराण वा अकज्जे विकप्पो भवति ॥१२३१॥
एवं ता उडुबद्ध, कारणगहणे तणाण जतणेसा ।
अधुणा उडुबद्ध चिय, चिक्खल्लादिसु फलगगहो ।।१२३२॥ एवं ता उड्डुबद्धे कारणगहिताण तणाण जतणाए परिभोगो भणियो। इदाणि तु उडुबद्ध चेव चिक्खल्लाइसु कारणेसु फलगगहो भण्णति -
अझुसिरमविद्धमफुडित, अगरु-अणिसिह वीणगहणेणं ।
आता संजमगरुए, सेसाणं संजमे दोसा ॥१२३३।। अज्झुसिरो जत्थ कोहरं णत्थि, जो पुण कीडएहिं ण विद्धो। जस्म दालीउ ण फुरिया । अगरुउ त्ति लहुप्रो । न निसृष्टः अनिष्टः परिहारिकमित्यर्थः ।
एतेहिं पंचहि पदेहिं बत्तीसं भंगा कायव्वा । पढमो अणुण्णातो, सेसा एक्कत्तीसं णाणुणाता ।
पढमभंगो अणुण्णातो सो एरिसो हलुप्रो जहा वीणा दाहिणहत्येण घेत्तुं णिज्जति । एवं सो वि । गरुए प्रायविराहणा संजमविराहणा य । सेसेसु झुसिरेसु प्रायश. संजमविराधनैव भवति ॥१२३३।।
अझुसिरमादीएहिं, जा अणिसिटुं तु पंचियाभयणा ।
अहसंथड पासुद्ध, वोच्चत्थे चतुलहू हुति ॥१२३४॥ पूर्वार्ध गतार्थ । णवरं - भंगेसु पच्छित्तं इमं - जत्थ झुषिरं तत्य प्रायविराहणं ति काउं चउगुरुयं । सेसेसु उवहिणिप्फष्णं च उलहुअं । जता पढमभंगादिए सुं गेहति तया वसहीए चेव महासंथडं गेहति । तस्सासति 'पासल्लियं । तस्सासति उद्धकयं । अतो वोच्चत्थं गेण्हंतस्स चउलहुरं ॥१२३४।। एरिसं जति अंतो न लभेज्ज -
अंतोवस्सय बाहिं, णिवेसणे वाड साहितो गामे ।
ग्वेत्ते तु अण्णगामे, खेत्तबहिं वा अवोच्चत्थं ॥१२३।।
अंतोवस्सयस्स अलब्भमाणे वाहि अलिंदातिसु गेहति । असति णिवेसणे, असति वाडगाउ, मसति सग्गामे गेण्हति । असति खेत्तभंतरे अण्णगामे गेहति । असति खेत्तबहियादि प्राणेति । अवोच्वत्थं गेहति । २वोच्चत्थं गेण्हमाणस्स चउलहुप्रा ।।१२३।। मग्गणे वेला-णियमो भण्णति -
सुत्तं व अत्थं च दुवे वि काउं, भिक्खं अडतो उ दुए वि एसे ।
लंभे सहू एति दुवे वि घेत्तुं, लंभासती एग-दुए व हावे ।। १२३६॥ मुत्तत्यपोरिसीए काउंभिक्खाए प्रडतो 3दुए वि एसति - भत्तं संथारगं च । लद्धे संथारए जो सहू सो दुवे वि भत्तं संयारगं घेत्तु मागच्छति । एवं अलभंतो प्रत्यपोरिसिं हावेउं गवेसति । एवं पि अलभंतो दुवे वि सुत्तत्थपोरिसीमो हावेति ।। १२३६।।
१ पावस्थितं । २ विपरीत । ३ भक्त और संथारा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org