SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११८४-११६१] द्वितीय उद्देशक: १४३ एस पुरातणा दारत्थगाहा । सेज्जातरो वणिज्जेणं गंतुकामो सकोस - जोयणखेत्तस्स अंतो बहि वा गिपगमएग ठिो, दोसु वि घरेसु जत्थ वा ठितो भत्तादी अयोच्छिन्नं प्राणिज्जति णिज्जती य तदा सेज्जातरपिंडो त्ति ण घेत्तव्वं । 'जंतम्मि" पट्टिते तद्दिामणदिशा-णीयं वा सव्वं घेप्पति, सर्वशब्दस्यातिप्रसंगाद्यप्रायोग्यमित्यर्थः ॥११८७।। इणवत्थं विसेसियमाह - णिग्गमणादि बहिठिते, अंतो खेत्तस्स वज्जए सव्वं ।, चाहिं तद्दिणणीतं, सेसेसु पसंगदोमेणं ॥११८८|| दोसु वि" त्ति अस्य व्याख्या - सेज्जातरो णिगमएण खेत्तस्स अंतो बहि ताव ठितो, अंतो ठियस्स तहिणणीग्रमण्णदिणणीयं वा सव्वं सेजातडउ त्ति वजते । खेत्तबहिं ठियस्स सेजायरो त्ति का तद्दिणगीयं सेजातरपिंडो। सेसदिणणीयं जं परियासियं तत्थ वा उवसाहियं ण सेजायरपिंडो, 'ण पुण गेण्हंति, भद्दातिदोसनिवृत्यर्थम् ॥११८८॥ "अव्वोच्छिन्न" त्ति अस्य व्याख्या : ठितो जदा खेत्तवहिं सगारो, असणादियं तत्थ दिणे दिणे य । अच्छिण्णमाणिजनि निजते वा, गिहा तदा होति तहिं विवजं ॥११८६॥ खेतबहिठियस्स सेज्जायरस्स असणादी तं दिणे दिणे अब्बोच्छिण्णं प्राणिज्जति घराओ, ततो य घरं गिज्जति तदा सव्वं वज्जणिज्ज ॥११८६।। "४सव्वं जंतम्मि' अस्य व्याख्या - बाहिठितपद्वितस्स तु, मयं च संपत्थिता तु गेण्हति । तत्थ तु भद्दगदोसा, ण होंति ण य पंतदोमा तु ॥११६०॥ खेतबहिडतो जाए वेलाए संपट्टितो तद्दिणमण्णदिणणोतं वा देंतस्स सव्वं घेप्पति, सयं वा साहुणो "पट्टिता सवं गे पहंति, 'ण य तत्थ भद्दपंतदोसा भवंति, पुनर्गहणाभावादित्यर्थः ।।११६०॥ खंधे - संखडि - अडवी तिण्णि वि एगगाहाते वक्खाणेति - अंतो बहि कच्छ-पुडादि वाहते पसंगदोसा तु । देउल जण्णगमादी, कट्ठादऽडविं च यच्चंते ॥११६१॥ सेज्जातरो खेत्तस्म अंतो बहिं वा गहियलंजो कच्छपुडो होउ - कक्खपदेसे पुडा जस्स स कच्छपृडयो - "गहियोभयमुत्तोलि' त्ति वुत्तं भवति, संबलं जेण ववहरतो साहणं जइ दधिखीरादि दवावेति, जइ खेतंतो बहि वा जणवदसामण्णं पत्तेयं वा संखडि वा करेज्जा; देव उलजण्णग-तलागजण्णगादि एत्थ वा देज. अवि वा कटुच्छेदणादि गिमित्तं गहिय - पच्छयणो गच्छंतो अंतो बहि वा खेत्तस्स देज्ज. एतेसु तिसु वि सेज्जातरपिंडणिद्धारणत्थं भण्णति ॥११६।। १ वाणिज्येन । २ गा० ११८७ । ३ गा० ११८७ । ४ गा० ११८७ । ५ पूर्णे मासकल्पे संप्रस्थिताः बृह० क० उद्द०२ भा० गा० ३५७१ । ६ गा० ११८७ । ७ पच्छदन:पाथेय ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy