SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४४ सभाष्य-चूर्णिके निशीथसूत्रे तणिमण्णदिणं वा, तो सामारियस्स पिंडो तु । सव्वेसु बाहि तद्दिण, सेसेसु पसंगदोसेणं ॥११६२ ॥ तिसु विखेत्तम्भंतरे तद्दिणमण्णदिणं वा णीयं सव्वं सेज्जातरपिंडो भवति । ' सव्वेसु" ति संघ - संखप्रिडविद्द | रेसु बाहि खेत्तस्स तद्दिणसंतयं सेज्जायरपिंडो, सेसदिणसंतयं ण पिंडो । पसंगदोसा पुण ण घेप्पति । सती य घरम्मि सो चेव" त्ति अस्य व्याख्या "असति" ति सयं सपुत्तबंधवो घरे णत्थि ति ग्रणविसर्याद्वितो विसों चैव सेज्जात रो " प्रणविसयद्वितस्स वा सो चेव घरे पिंडो" एसेवत्थो भणति ।।११६२ ।। 64 २ दाऊण गेहं तु सपुत्तदारो, वाणिज्जमादी जदि कारणेहिं । तं चैव ष्णं च वदेज्ज सं, सेज्जातरो तत्थ स एव होति ||११६३ ॥ घरं साहूण दाउ सपुत्तपसुदारो वाणिज्जमादिकारणे तं वा देसं घण्णं वा देतं गतो तत्थ वि ठितो, जति तस्स घरस्स सो सामी तथा सो चेव सेज्जातरो ॥ ११९३ ॥ इदाणि " उघड" त्ति दारं - महतर अणुमहयरए, ललितासण- कुंडुग-दंडपतिए य । एतेहिं परिगहिता, होंति घटाओ तथा कालं ।। ११६४॥ " महत्तरग्रणुमहत्तरे ४" त्ति अस्य व्याख्या सन्वत्थपुच्छणिज्जो, तु महत्तरो जेट्ठमासणधुरे य तहियं तु असण्णहिते, अणुमहतरतो धुरे ठाति ॥११६५ ॥ [ सूत्र- ४८ "ललिय- कडुय- दंडपतिए य इमं वक्खाणं - सव्वेसु उप्पज्ज माणेसु गोट्ठिकज्जेसु पुच्छणिज्त्रो, गोट्टिभत्त-भोयणकाले जस्स जेट्ठमासणं घुरे ठविजति सो महत्तरी भण्णति । मूलमहत्तरे प्रसण्णिहिते जो पुच्छणिजो घुरे ठायति सो श्रणुमहत्तरो ॥११६५॥ भोयणमासणमिठ्ठे, ललिते परिवेसिता दुगुणभागो । कडुओ उ दंडकारी, दंडपती उग्गमे तं तु ॥ ११६६॥ लियासयिस्स श्रासणं ललियं इटुं कर्जाति, परिवेसिया इत्थिया कज्जति, इटुभोयणस्स दुगुणो भागो दिज्जति । दोसावण्णस्स गोट्टियस्न दंडपरिच्छेपकारी कडुगो भण्णति । तं दंडं उम्गमेति जो सो दंडपती भाति, सो चेव दंडो भणति ।। ११६६ ।। एतेहि पंचाहि परिग्गहिता तदा पुव्वकाले घडातो नासि । ofवी भण्णति - ist Jain Education International उल्लोमाणुण्णवणा, अप्पभुदोसा य एक्कयो पढमं । जेट्ठादि अणुण्णवणा, पाहुणए जं विधिग्गहणं ॥। ११६७ ॥ १ गा० ११८७ । २ उपेन्द्रवज्जा । ३ घडा = गोष्ठ्यः (बृ० क० उद्द०२ मा० गा० ३५७४) । ४ गा० ११६४ । ५ गा० ११६४ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy