SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-४, इमा पिंडगहणे विही - असधीणे पभुपिंडं, वजंती सेसएसु भद्दादी। साथीणे जहिं भुंजति, सेमेसु व भद्दफ्तेहिं ॥११८४॥ 'प्रसहीणे सेज्जातरे जा पभुसवित्तिणी तीए पिंडं वजेति । सेस-सवित्तिणि-घरेसु ण सेज्जातरपिंडो, भद-पंतदोसणिमित्तं तेसु वि परिहरति । . अहवा - साहिणो सेज्जातरो तो जत्य भुंजति तत्य वजणिजो, सेसेसु ण पिंडो, दु-दोसाय परिहरंति । एवं पच्छद्ध गाहाते वक्खाणियं । इदाणि पुव्वद्ध वक्खाणिज्जति “एगे महाणसम्मि एगतो उक्खित्त सेसपडिणीए" ति । इमा भंगरयणाएगत्व रद्धं, एगत्थ भुत्तं । एगत्य रखें, वीसु भुत्तं । वीसुं रखें, एगत्य भुत्तं । वीसुं रखें, वीसु भुतं । एक महाणसम्मि एक्कतो त्ति एगो रद्धं, एगो त्ति भुत्तं, एस पढमभंगो। उक्खित्तसेसपडिणीते ति उक्खित्तं प्रतिणीयं भोजनभूमीए वीस रखें । एस ततियभंगो। दितिय-चउत्था भंगा प्रवजणिज्ज ति काउण गहीता ।११८४।। एतेसु भंगेसु इमा गहणविधी - एगत्थ रंधणे भंजणे य वज्जति भत्तसेसं पि। एमेव विम् रद्ध भुंजति जहिं तु एगट्ठा ॥११८५।। पढमभंगे भुत्तसेसं घरं पडिणीयं तं पि वजेति, "एमेव विसू रद्धे" ति ततियभंगे वि एवं चेव । एवं असहीणे भतारे॥११८५।। साहीणे पुण इमो विही - णिययं च अणिययं वा, जहिं तरो मुंजती तु तं वज्ज । सेसेसु न गेहंती, संछोभगमादि पंता वा ॥११८६॥ णितियं एगमज्जाए घरे दिणे दिणे भुंजति, प्रणितियं वाराण भुजति । एवं णितियं प्रणितिय वा जहि सेज्जातरो भुजति तं वज्जणिज्जं, सेसमजाघरेसु ण सेजातरपिंडो । तहावि ण गेष्हति, मा भद्दपंतदोसा होज्जा । भद्दो संछोभगाती करेज्ज, पंतो दुद्दिठ्ठधम्मा णिच्छुभेज्ज ॥११८६॥ सवत्तिणि त्ति गतं । इदाणि "3वणिए" त्ति दारं - दोसु वि अन्बोच्छिण्णे, सव्वं जंतम्मि जं तु पायोग्गं । खंधे संखडि अडवी, असती य घरम्मि सो चेव ॥११८७॥ १ विदेशं प्रयाते । २ गा० ११८२। ३ गा० ११७५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy