SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११७५---११८३ ] द्वितीय उद्देशकः १४१ पभुम्मि 'पउत्थे तस्स य "२अब्भरहितो पाहुणो प्रागमो सो अणुण्णविज्जति । अहवा - मित्तो अणुणाविज्जति । स्वजनो वा से अणुण्णविज्जइ । तं पि य पशुं प्रागयमेत्तं एवं भणति - अम्हट्ठा गो अमुगेण दिण्णो । सो य इट्ठणामगहणे कते ण धाडेति ।।११७६॥ अप्पभुम्मि इमा विधी - अप्पभुणा तु विदिण्णे, भणंति अच्छामु जा पभू एति । पत्त तु तस्स कहणं, सो तु पमाणं ण ते इतरे ॥११८०॥ अप्पभू अणुणविप्रो भणति - अहं ण याणामि, ताहे साहू भणंति - जा पभू एति ता अम्हं ठागं पयच्छ । एवं अप्पभुगापि दिये अच्छंति प्रागते पहुम्मि तस्स जहाभूतं कहेंति, कहिए तो सो घाडेति वा देति वा स तत्र प्रमाणं भवति, " ते इतरे - अप्पभृणो प्रमाणमित्यर्थः ।।११८०।। "जं विहिगहणं" ति - जं विहीते. गहण तं अणुणातं अविहि - गहणं णाणुण्णायं । इति एस अणुण्णवणा, जतणा पिंडो पभुस्स वज्जो तु । सेमाणं तु अपिंडो, सो चिय वज्जो दुविधदोसा ॥११८१।। एस अणुण्णवणा, जयणा भणिया । इदाणि सेज्जातरपिडजयणा - जो पभू तस्स संज्जातरो ति काउ घरे भिक्खापिंडो वज्जो। सेसाणं अपहूण घरे 'ण सेज्जातरपिंडो तो वि सो वज्जो, भद-पंत-दोसपरिहरणत्थं ॥११८१।। "पियापुत्त" त्ति गयं। इदाणि ""सवित्तिणि" त्ति दारं - एगे महाणसम्मी, एगतो उक्खित्त सेसपडिणीए । जेहादि अणण्णवणा, पउत्थे सुतजेट जाव पभू ॥११-२॥ अम्या पश्चार्धस्य तावत् पूर्व व्याख्या - पभुम्मि प उत्थे जा जेट्टतरी भज्जा तमणुण्णवेति । तस्सासति अणुजेट्टाती । जस्स वा मुतो जेट्टो । अपुत्तमाया वि जा पभू तं वा अणुण्णवेति ॥११८२॥ इणमेवत्थं किचि विसेसियं भण्णति - तम्मि असधीणे जेट्ठा, पुत्तमाता व जाव से इट्ठा । अथ पुत्तमायसव्वा, जीसे जेट्ठो पभू वा वि ॥११८३॥ तग्मि घरसामिए असहीणे पवसिते जा जेट्ठा पुतमाता सा अणुणविज्जति । ग्रह दो वि जेट्टा पुत्तमाताप्रो य जा इट्टतरा सा अशुष्णविज्जति । ग्रह सव्वातो जेट्टायो, सपुत्तानो, इट्टायो य तो जीसे प्रत्तो जेट्टो सा अणुष्णविज्जति । अह जेट्ठो वि अप्पभू तो कणिट्ठयपभू माता वि अणुण्णविज्जति । अहवा जेट्ठा वा अजेट्ठा वा पुत्तमाता इतग वा जीए दिणणं णातिक्कमति तमगुण्णवेति । एसा अणुण्णवणा ॥११८३।।। १ प्रोषिते । २ पूज्य: । ३ भूमि । ४ गा० ११७६ । ५ गा० ११७५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy