SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४० सभाष्य-चूणि के निशीथसूत्र [ सूत्र ४१-४२ "'इदाणिं एगमणेगेसु घेत्तव्यो" ति अस्य व्याख्या - णेगेसु पिता-पुत्ता, सवत्ति वणिए घडा वए चेव । एतेसिं णाणत्तं, वोच्छामि अहाणुपुवीए ॥११७॥ __ अणेगसेज्जातरेसु इमे विहाणा - पितापुत्ताणं सामण्णं घरं देवकुलं वा तम्मि पउत्थे, सवित्तिणीसामण्णं वा, बहुवणीयसामणं वा, एगम्मि वा अणेगहा ठिते ति । घडा गोट्ठी सामण्णं, वए गोकुले गोवालगधणियसामण्णं खीरादी, एतेसि पियापुत्तादियाण सरूपं, वक्ष्ये ।।११७५॥ पितापुत्त त्ति एते दोवि दारा जुगवं वच्चंति । एतेसिं इमे दारा - पियपुत्तथैरए वा, अप्पभुदोसा य तम्मि तु पउत्थे । जेट्ठादि अणुण्णवणा, पाहुणए जं विहिग्गहणं ॥११७६।। 3पियपुत्तथेरए वा अस्य व्याख्या -- दुप्पभिति पितापुत्ता, जहिं होंति पभू ततो भणति सव्वे । णातिक्कमति जं वा, अपभुं व प, व तं पुव्वं ।।११७७।। दुप्पभिति पितापुत्ताणं जे पभू दो तिणि वा ते सव्वे अणुणवेंति, जं वा प, वा णातिक्कमंति तं पुत्वं प्रगुण्णवैति ॥११७७॥ "४ अप्पभुदोसा य" अस्य व्याख्या - अप्पभु लहुओ दिय णिसि चउ णिच्छूटे विणास गरहा य । असधीणम्मि पभुम्मि तु, सधीण जेट्ठादणुण्णवणा ।।११७८।। जइ अप्प/ अणुण्णवेति मासलहुं, दिया जइ पभू णिच्छुभति चउलहुँ, राप्रो चउगुरु, राम्रो णिच्छूढा ते सावरहिं विणासं पावेज्जा, दिया रातो वा णिच्छूढा अण्णतो वसहि मग्गंता लोगेण गरहिज्जति किं वो सुभेहिं कम्मेहि घाडिया । अम्हे वि ण देमो। ""तम्मि उ पउत्थे जेद्रादि अणण्णवणा" अस्य व्याख्या - पश्चाद्ध । पभू पिता जदि असहीणो पविसितो जो जेट्ठो पुत्तो सो अणुण्णविज्जति । ततो अणुजेट्ठादि सव्वे वा पभू तो जुगवं । जे वा णातिक्कमति तं पुव्वं । एवं बहु - भेदे तहा अणुण्णवेति जहा दोसो ण भवति ।। ११७८।। "पाहुणए” त्ति अस्य व्याख्या - पाहुणयं च पउत्थे, भणंति मित्तं व णातगं वासे । तं पि य आगतमेत्तं, भणंति अमुगेण णे दिण्णं ॥११७६।। . १ गा० ११३६ । २ गृहे सपत्नि। ३ गा० ११७५ । ४ गा० ११७६ । ५ गा० ११७६ । ६ गा० ११७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy