SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११५६-११६६ ] द्वितीय उद्देशकः अविमुक्तिः दुविधा - दव्वे भावे य । दव्वे वीरल्लसउणिदितो वीरल्लो श्रीलायगो सो हारु तंतीति पायबद्धो जत्थ तित्तिराति सउणो दीसति तत्थ मुंचति, तम्मि सउणं गहिते जदा उत्पत्तिो तदा तंतीउ श्रागड्ढियागयस्स हत्यतले मंसं दिज्जति । एवं सुभाविप्रो मंसपरिद्धो २ वि गावि हारुणीए सउणं मेतुं भागच्छति । ।। ११६३।। इयाणि भावाविमोत्ती - भावे उक्कोस -पणीत - गेहितो तं कुलं ण छड्डेति । हाणादी कज्जेसु वि, गतो वि दूरं पुणो एति ||१९६४ ॥ "भावे" त्ति भावप्रविमुत्ती उनकोसदव्वे खीरातिए "पणीतं" घृतं जेसु कुलेसु लब्भइ ते कुले न छड्डेड गेहियो । हवा - तित्थगर परिमाणं ण्हवणपूया रहजत्ताइसु कुलाइकज्जेसु वा दूरं पि गयो पुणो ते कुले एति गेहिश्रो ।। ११६४॥ इयाणि "अलाघवे" त्ति अस्य व्याख्या - लघुभावो लाघवं न लाघवं अलाघवं, मित्यर्थः । तं प्रलाघवं इमं दुविहं - उवधी - सरीरमलाघव, देहे णिद्धादिविहितसरीरो | संघसण सासभया, ण विहरति विहारकामो वि ॥११६५ || उवकरणालाघवं इमं वही सरीरे य प्रलाघवशब्दः प्रत्येकं योज्यः । " देहे" त्ति सरीरालाघवं भणति - घयखीरातिणिद्धज्वहारेगं प्रविहतो परिवृढसरी रो णिसज्जण संघसणभया सासभया वा ण विहरति विहरणकामो वि ।। ११६५ ।। १३७ - सागारिपुत्त-भाग- णत्तुग-दाणमतिखद्ध भारभया | ण विहरति श्रम सावत णिय ऽगणि-भाणए दोति ॥। ११६६ ॥ Jain Education International बहूपकरण सागारिओ सेज्जातरो, पुत्त भाय पुत्तस्स पुत्तो पत्तुनो, “दाणं" ति एतेहिं बहु सूवकरणं दत्तं, तब्भारभया तेणभ्या वा वोढुमसमत्यो य ण विहरति विहारकामो वि । "ओम" ति प्रण्णया दुब्भिवखं जातं, सो य साहू ण विहरति । सावगेण चितियं " म्हे ता बहुपुत्तणत्तुयादिपडिबद्धा ण विहरामो एस साहू किं ण विहरति ?” णू बहूवकरणपsिबद्धो तेन न विहरइ । तो ते सावएण साहुस्स भिक्खा दिविणिग्गयस्स सव्वोवकरणं संगोवेडं मायाविणा होउं उवस्सश्रो प्रगणिणा पलीविप्रो । साहू ग्रागग्रो हा कटुं करेति, बहूवकरणं दड्ढं । सावगं पुच्छति - कि चि श्रवणीयं ? सो भणति ण सक्कियं परं दो भायणे अवणीते । बितिय दिणे साहू भणइ - गच्छामि णं जो सुभिक्खं । सावएण भणियं अवस्सं सुभिक्खीभूते पुणो एज्जसु । पडिवण्णी । पुणो प्रागस्स सब्भावो कहियो । उवकरणं च से दिष्णं । एते दोसा लाघवे ।। ११६६ ॥ १ श्येनपक्षी । २ पगिद्धो प्र० । ३ गा० ११५६ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy