SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-४७ ___ एत्थ दिद्रुतो "रसावणो" रसावणो नाम मज्जावणो। मरहट्टविसए रसावणे मज्जं भवतु मा वा भवतु तहावि तत्थ ज्झयो बज्झति, तं ज्झयं दटुं सच्चे भिक्खायरियादी परिहरंत्ति "प्रभोज्जमि" ति काउं । एवं प्रम्ह वि साधुगुणेहिं जुतो वा अजुत्तो वा भवति, रयहरण ज्झयो जतो दीसति ति काउं परिहरंति दारं ॥११५८।। "'दोसा वा के तस्स" त्ति दारं - तित्थंकरपडिकुट्ठो, प्राणा-अण्णाय-उग्गमो ण सुज्झे । अविमुत्ति अलाघवता, दुल्लभ सेज्जा य वोच्छेदो ।।११५६॥ "तित्यकरपडिकुट्टो त्ति" अस्य व्याख्या - तित्थगरा ऋषभादयः तेहि पडिकुट्ठो प्रतिषिद्धः ।।११५६॥ पुर-पच्छिमवज्जेहिं, अवि कम्मं जिणवरेहिं लेसेणं । शुत्तं विदेहएहि य, ण य सागरियस्स पिंडो तु ॥११६०॥ "पुरिमो'' रिसभो, 'पच्छिमो" वद्धमाणो, एते दो वि मोतं. "अवि" संभावणे, तेसि मज्झिमेगाणं बावीसाए जिणिदाणं प्राहाकम्म भुत्तं “लेसेणं'' ति सुत्तादेसेणं, महाविदेहे खेत्ते जे साहू तेहि अ सुत्तादेसेण कम्म भुत्तं, ण य सागारियस्स रिडो । एवमसौ प्रतिषिद्धः । "राणाए" व्याख्या - सव्वेसि सि आणा, तप्परिहारीण गेण्हता ण कया। अण्णातं च ण जुज्जति, जहिं ठिता तत्थ गिण्हतो ॥११६१।। तं सेज्जातरपिंडं परिहरंति जे ते तप्परिहारी । ते य 3तित्थकरा। तेसि सव्वेसि सेज्जायरपिंड गेण्हता प्राणा कता भवति । "अण्णाय उच्छंति" अस्य व्याख्या - पच्छद्धं जेसिं चेव घरे ठितो तेहिं चेत्र घरे ठितो तहि चेव गेण्हतस्स अण्णायउँछंण घडतीत्यर्थः ।।११६१।। ""उग्गमो ण सुज्झति" अस्य व्याख्या - बाहुल्ला गच्छस्स तु, पढमालियपाणगादिकज्जेसु । सज्झायकरणमाउर्दिया करे उग्गमेगतरं ॥११६२॥ गच्छाणं बहुत्तेणं बाहुल्ला, गच्छे माहु - बहुतणेश वा बाहुल्ला, पढमालियपागमट्ठता पुणो पुणो पविसंतेसु उग्गमदोसेगतरं करेज्ज । अहवा स्वाध्यायमंता साधबो करणचरित्तमता साहवो एवं पाउट्टिया उग्गमदोसे करेज ॥११६२।। "अविमो त्ति" व्याख्या - प्रविमो ति भावः अविमुक्तिः गृद्धिरित्यर्थः । दव्ये भावेऽविमुत्ती, दव्वे वीरल्ल हारुबंधणता । सउणग्गहणाकड्ढण पइद्धमुक्के वि आणेति ॥११६३॥ १ गा० ११३८ । २ गा० ११५६ । ३ पदमचरमतित्थयरसाहूणं । ४ गा० ११.६।५ गा० ११५६ । - ६ गा० ११५६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy