SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र- इदाणि "'दुल्लभसेज्ज" त्ति अस्य व्याख्या - वासा पयरणगहणे, दोगच्चं अण्ण आगते ण देमो। पयरण पत्थिं ण कप्पइ, असाधु तुच्छे य पण्णवणा ॥११६७॥ एगम्मि णगरे सेट्ठिघरे एगनिवेसणे पंचसइनो गच्छो वासासु ठितो। सो य सेज्जातरो अपण्णविप्रो पण्णविनो वा घरे भणाति - जति साहू घरातो भिक्खकाले पढमं तुच्छेण रिक्कण मायणेण निग्गच्छंति तो अमंगलं भवति । ततो सव्वसाहूणं दिणे दिणे भिक्खं देज्जाहि । ते साधवो प्रोमकारणे तम्मि सेट्टिसेज्जायरकुले दिणे दिणे एक्केको साहुसंघाडो पढम पयरणं भिक्खं गेहति । ते साहु पुणे वासाकाले गता । तस्स य कालेण दोगच्चं दरिद्दता जाता। अण्णे साहवो पागया वसहि मग्गंति । सो भणांति अस्थि वसही, ण पुण देमो। साघुहिं भणियं - किं कारणं ण देसि ? सो भणाति - पयरणं णत्थि, तेण ण देमो । साहू भणति ण कप्पति अम्हं पयरणं घेत्तुं । सो भणाति - जइ साहू मम घरानो तुच्छेण रिकोण भायणेणं णिग्गच्छंति अमंगलं भवति । ताहे सो पण्णविनो, वसही य दिण्णा । एते दोसा ।।११७७।। इदाणि “२वोच्छेदे" त्ति अस्य व्याख्या - थल-देउलियट्ठाणं, सति कालं दटु दट्ठ तर्हि गमणं । णिग्गते वसही भुंजण, अण्णे उभामगा ऽऽउट्टा ॥११६८॥ एगो गामो तस्स मज्झे थलं । तम्मि थले गामेण मिलित्तु देउलं तं । तत्थ साहू रिता, सा सव्वो गामो सेज्जातरो । ते य साहू भिक्खाकालं पडियरंता जत्थ जत्य घरे सति कालं देवखंति तत्थ तत्थ गच्छंति । एवं ण किं चि बुलं दिणे दिणे छुट्टति । एवं ते गिहत्था णिविण्णा । गतेसु तेसु साहुसु देवकुलिया भगा । मा अण्णो वि कोवि ठाहिति । एवं सेज्जाविच्छेदो भवति । अण्णम्मि एरिसे थलग्गामे अण्णे साहू ठिता। ते सग्गामे ण हिंडंति, बहिं भिक्वायरियं करेंति सज्झायपरा य अच्छति । प्राउट्टो लोगो, णिमंतेति, साह भणंति - बालादीण कज्जे य घेच्छामो। एवं कज्जे सुलभं भवति, ण य वसहि - वोच्छेप्रो ॥११६८॥ “दोसा वा के तस्स" त्ति दारं गतं। इदाणि कारणजाते च कप्पति कम्हि" त्ति अस्य व्याख्या - दुविधे गेलण्णम्मि, णिमंतणा दव्वदुल्लभे असिवे । ओमोयरियपदोसे, भए य गहणं अणुण्णायं ॥११६६॥ दुविधं प्रागाढाणागाढं गेलणं ॥११६६।। तत्थ - तिपरिरयमणागाढे, अागाढे खिप्पमेव गहणं तु । कज्जम्मि छंदिया घेच्छिमो त्ति ण य वेंति उ अकप्पं ॥११७०।। १ मा० ११५६ । २ गा० ११५६ । ३ गा० ११३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy