SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११४५ - ११५२ ] द्विताय उद्देशकः श्रावस्सगादिसु रातो पढम-बितिय ततिय चउत्यजामेसु तव्वसहिवाघाएण बोहिताति भएसु य तत्थ अवसतो ण सागारिप्रो भवतीत्यतः सर्वे प्रनादेशा इत्यर्थः । " णिव्वाघाए भएण" त्ति जति ण गता णिव्वाघाएण, रति तत्थेव वुत्था, तो भयणा, सो वा सेज्जायरो, इतरो वा अण्णो उभयं वा ॥। ११४७।। ""सो वा इतरो व” त्ति अस्य व्याख्या जति जग्गंति सुविहिता, करेंति आवासगं तु अण्णत्थ । सेज्जातरो ण हांति, सुत्ते व कते व सो होति ॥। ११४८ ॥ "उभयं वा" ग्रस्य व्याख्या 'यदि " इत्यभ्युपगमे, रातीए चउरो वि पहरे जग्गति, सोभणविहिता "सुविहिता" साधव इत्यर्थः । अहोरत्तस्स चरमावस्सगं श्रण्णत्य गंतु करेंति स मे जातरो न भवति । जत्थ राउ द्विता तत्थेव सुत्ता तत्थेव चरिमावस्सयं कयं तो सेज्जातरो भवति ।। ११४८ !! - सेज्जायरस्स साय भयणा इमा वासग चरिममण्णहिं तु करे । अण्णत्थ वसीऊणं, दोणि वि तरा भवंती, सत्यादिसु अण्णहा भयणा ॥। ११४६ ॥ अण्णत्थ वसिउं चरिउं श्रावस्तयं जदि करेंति अण्णत्थ तो दो वि सेज्जातरा भवंति । इदं च प्रायसः सार्थादिषु संभवति "अण्णह" त्ति गामादिसु वसंतस्स भयणा ।। ११४६ ।। - सति सधीय वसु, वसमाणाणं तरा तु भइतव्वा । तत्थ ऽण्णत्थ व वासे, छत्तच्छायं च वज्जेति ॥ ११५० || जत्थ संकुडा वसही ण सव्वे साहो मायंति तत्य वीसुं अण्णवसहीए श्रद्धतिभागादि श्रागच्छति । एवं वसमाणाणं सेज्जातरा भइयव्वा । साप भयणा इमा जे सुए आगता ते जति तत्थेव कल्लदिणे सुत्तपोरिसि काउं श्रागच्छति तो दो वि सेज्जायरा । ग्रह मूलवसहिं प्रागम्म करेंति तो सेज्जांतरो ण भवति । जत्थायरिप्रो लाटाचार्याभिप्रायात् तत्थ वा श्रष्णत्थ वा वसंतु । "छत्तो" ग्रायरियो, तस्स छायं वज्र्जेति वसति स सेज्जायरो वज्जो । सेसा असेज्जातरा ।। ११५० ।। "काहे " त्ति दारं गतं । इदाणि " कतिविहो व सो पिंडो ति" दुविह चउहि उव्वह, अट्ठविहो होति बारसविधो वा । सेज्जातरस्स पिंडो, तव्वतिरित्तो पिंडो उ ।।११५१ ।। १३३ दुविहं चउव्विहं छव्विहं च एगगाहाए वक्खाणेति आधारोवधि दुविधो, बिंदु ऋष्ण पाण ओहुवग्गहिओ । असणादि चउरो ओहे, उवग्गहे छव्विधो एसो ।। ११५२ ।। Jain Education International आहारो उवकरणं च एस दुविहो । बे दुया चउरोति, सो इमो - अगं पानं श्रोहियं उवग्गहियं च | असणादि चउरो ओहिए ज्वग्गहिए य. एसो व्विहो ।।११५२।। १ गा० ११४७ । २ गा० ११४७ । ३ श्र दिने । ४ गा० ११३८ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy