SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [ सूत्र-४७ इमो अदृविहो - ___ असणे पाणे वत्थे, पाते सूयादिगा ये चउरट्ठा । असणादी वत्थादी, सूयादि चउक्कगा तिण्णि ॥११५३॥ असणे पाणे वत्थे पादे, सुती प्रादि जेसि ते सूतीयादिगा-सूती पिप्पलगो नखरदनी कण्णसोहणयं । इमो बारसविहो - असणाइया चत्तारि, वत्थाइया चत्तारि, सूतियादिया चत्तारि, एते तिणि चउक्का बारम भवंति ॥११५३॥ इमो पुणो अपिंडो तण-डगल-छार-मल्लग, सेज्जा-संथार-पीढ-लेवादी । सेज्जातरपिंडेसो, ण होति सेहोव सोवधि उ ।।११५४॥ लेवादी, प्रादिसदातो कुडमुहादी, एमो सव्वो सेज्जातरपिंडो ण भवति । जति सेजायस्स प्रत्तो धूया वा वत्थपायसहिता पव्वएज्जा सो सेज्जातरपिंडो ण भवति ॥११५४।। इदाणि "असेज्जातरो व काहे" त्ति दारं - श्रापुच्छित-उग्गाहित, वसधीतो णिग्गहोग्गहे एगो । पढमादी जा दिवसं, तुच्छे वज्जेज्जऽहोरत्तं ॥११५५।। एत्थ नैगमनय - पक्षाश्रिता पाहुः । एगो भणति - जदा खेत्तपडिलेहएसु गएसु प्रायरिएणं अण्णोवदेसेण पुच्छितो भवति । 'उच्छू वोलंति ति गाहा। तदा असेज्जातरो भवति । अण्णो भणति - णिग्गंतुकामेहि उग्गाहिएहि असेज्जातरो। अण्णो भणति - वसहीयो जाहे णिग्गता। अण्णो भणति - सेज्जायरोग्गहातो जाहे णिग्गता । एगशब्दः प्रत्येकं । "पढमाति जाव दिवम्" ति - अणुगए सूरिए णिग्गता सूरोदयात्रो असेज्जातरमच्छंति । अण्णो भणति - सूरुग्गमे णिग्गताण जाव पढमपहरो ताव सेज्जातरो बितियाइसु अमेज्जानरो । अण्णो भणति - जाव दो जामा ताव सेज्जातरो, परतो असज्जातरो। अण्णो भणति - जाव तिणि जामा ताव सेज्जातरो परतो असेज्जातरो । अण्णो भणति - जाव दिवसं ताव सेजातरो परतो असेज्जातरो भवति । पढमाति जाव दिवसं अस्य व्याख्या "वुच्छे वज्जेज्जा" येनोक्तं "पदमपोरिमोए मोदय प्रारम्भ-जाव-चउत्थो पहरो ताव ण कप्पति परतो रातीए अचिंता' । अस्माकं प्राचार्याह - कुत एतत् ? । उच्छू वोलंति वई, तुंबीयो जायपुत्तभंडाम्रो । वसभा जायत्थामा, गामा पब्वाय चिक्खल्ला ॥ बृह० उ० १ भा० गा० १९२६ : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy