SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३२ सभाष्य-णिके निशीथसूत्रे [ सूत्र-४६ सागारियसंदिढे, एगमणेगे चतुक्कभयणा तु । एगमणेगा वज्जा, णेगेसु तु ठावए एक्कं ॥११४॥ एत्य सादेस्संतए य संदिट्टेसु य चउरो भंगा। १ एक्को पहू एवकं संदिसति । २ एगो पहू अणेगे संदिसति । एवं चउभंगो। एगो वा सेज्जातरो अणेगा वा सेज्जातरा वज्जेयव्वा । अववाए अणेगेसु ठावए एगं । एतं उवरि वक्खमाणं ॥११४५।। "को पुण" त्ति दारं गतं । इदाणि "'काहे त्ति" - अणुण्णवितउग्गहंऽगण - पाउग्गाणुण्ण अइगए ठविए । सिज्जाय भिक्ख भुत्ते, णिक्खित्ताऽऽवासए एक्के ॥११४६।। एत्थ णेगमणय - पक्खासिता पाहु। एक्को भणति - अणुण्णविए उवस्सए सागारिनो भवति । अण्णो भणति - जता सागारियस्स उग्गहं पविट्ठा । अण्णो भणति - जता अंगणं पविट्ठा। अण्णो भणति - जता पाउग्गं तणडगलादि अणुण्णवितं । अण्णो भणति - जता वसहि २पविदा अण्णो भणति - जदा दोद्धियादिभंडयं दाणाति कुलट्ठवणाए वा ठवियाए । अण्णो भणति - जता सज्झायं पाढत्ता काउ। अण्णो भणति - जता उवयोगं काउं भिक्खाए गता। अण्णो भणति - जता भुंजिउमारद्धा। अण्णो भणति - भायणेसु निक्खित्तेसु । अण्णो भणति – जता देवसियं आवस्सयं कतं । एकशब्दः प्रत्येकं योज्यः ॥११४६।। पढमे वितिए ततिए, चउत्थ जामम्मि होति वाघातो । णिवाधाते भयणा, सो वा इतरो व उभयं वा ॥११४७|| अण्णो भणति - रातीए पढमे जामे गते । अण्णो भणति - बितिए। अण्णो भणति - ततिए । अण्णो भणति - चउत्ये। आयरियो भणति - सव्वे एते प्रणादेसा एव होति । "वाघातो" ति "अणुष्णवितउग्गहं गणादिसु नाव-णिक्खित्तेसु' दिवसतो चेव । वाघाएण अण्णं वसहि अण्णं वा खेत्तं गताणं सो कस्स सागारिमो भवति ? १ मा० ११३८ । २ अइगया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy