SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११२६-११४४. J (४) अशय्यातरो वा कदा भवति । (५) कस्य वा संयतस्य संबंधी स सागारिकः परिहर्तव्यः । (६) के वा तस्य सागारिकपिण्डस्य ग्रहणे दोषाः ! (७) कस्मिन् वा कारणे जाते असौ कल्पते । (5) कया वा यतनया सपिण्ड: । (६) एकस्मिन् वा सामारिके प्रनेकेषु द्वित्र्यादिषु सागारिकेषु ग्रहीतव्यः । इति द्वारगाथाद्वयसमासार्थः । सागारिय सेज्जाकर- दातारा तिष्णि वि जुगवं वक्खाणेति - गमकरणादगारं, तस्स हु जोगेण होति सागारी । सेज्जा करणा सेज्जाकरो उ दाता तु तद्दाणा ॥। ११४१ ॥ द्वितीय उद्देशकः इदाणि "धरेति" त्ति - " अगमा” रुक्खा, तेहि कत " अगारं ' घरं, तेण सह जस्स जोगो सो सागारिउ त्ति भष्णति । जम्हा सो सिज्जं करेति तम्हा सो सिज्जाकरो भणति । जम्हा सो साहूणं सेज्जं ददाति तेण भणति मेज्जादाता ।।११४१ ।। जम्हा धरेति सेज्जं, पडमाणीं छज्ज-लेप्पमादीहिं । जं वा तीए धरेती, परगा श्रयं धरो तेणं ॥ ११४२ ॥ जम्हा सेज्जं पडमाणि छज्ज-लेप्पमादीहि घरेति तम्हा सेज्जाघरो । ग्रहवा सेज्जादाण पाहणतो अप्पाणं गरकादिस पडतं घरेति त्ति तम्हा सेज्जावरो ॥। ११४२ । इदाणि "तरे" त्ति - गोवातूणं वसधि, तत्थ ठिते यावि रक्खितुं तरती । तदाणेण भवोघं, तरति सेज्जातरो तम्हा || १९४३ ।। इदाणि ""को पुण ति" दारं - १३१ सेज्जाए संरक्खणं संगोवणं, जेण तरति काउं तेण सेज्जातरो । अहवा तत्थ वसहीए साहुणो ठिता ते वि सारविखउं तरति तेण सेज्जादाणेण भवसमुद्र तरति त्ति सिज्जातरी ॥। ११४३|| सेज्जातरो त्ति दारं गतं । Jain Education International सेज्जातरो पभू वा, पशुसंदिट्ठो व होति कातव्वो । एगमणेगो व पभू पहुसंदिट्ठो वि एमेव । ११४४ ॥ को सेज्जातरो पहू, सो दुविहो- पभू वा पभुसंदिट्टो वा । पहू एगो प्रणेगे वा । पहुसंदिट्ठो एगो प्रणेगा वा ।। ११४४ ॥ १ भा० गा० ११३८ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy