SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३० सभाष्य-चूणिके निशीथसूत्र [सूत्र-४६ प्रासणे मोत्तुं जो दूरत्थाणं पक्खवाएण णेति तस्स सा चेव बालातिविराहणा पुवुत्ता ॥११३५।। स्वजनममीकारप्रतिषेधार्थम् - ण पमाणं गणो एत्थं, ण सीसो णेत्र णाततमे। समणुग्णता पमाणं तु, कारणे वा विवज्जो ॥११३६।। मूलभेदो गणो, गच्छो वा गणो, सो पत्र प्रमाणं न भवति । मम सीसो मम स्वजनः इदमपि प्रमाणं न भवति । समणुण्णता संभोगो सोऽत्र प्रमाणं । कारणे पुण प्रासको मोत्तुं दूरे णेति, संभोतिए वा मोत्तुं अण्णसंभोतियाण वि णेति । तं पुण गिलाणाति कारणं बहुविहं ॥११३६॥ अववाएण अणेतो सुद्धो वितियपद होज्जमणं, दूरद्धाणे सपच्चवाए य । कालो वाऽतिक्कमता, सुब्भी लंभे व तं दुभिं ॥११३७॥ "अप्पं" स्तोकं प्रणेतो विसुद्धो, दूरं वा प्रद्धाणं दूरे प्रासपणे वा सपच्चवाए ण णेति, जाव आदिच्चो अत्थमेति, तेहिं वा सुन्भिं लद्धं, तं च पारिट्ठावणियं दुभिं, एवमादिकारणेहिं अणेतो विसुद्धो अपच्छित्ती ॥११३७॥ जे भिक्खू सागारियं पिंडं भुंजति, भुंजंतं वा सातिज्जति ।।सू०॥४॥ जे भिक्खू सागारियं पिंडं गिण्हइ, गिण्हतं वा सातिज्जति ॥सू०॥४६।। सागारिओ सेज्जातरो, तस्सपिंडो ण भोत्तव्यो । जो भुंजति तस्स मासलहुं । सागारिउ त्ति को पुण, काहे वा कतिविधी व सो पिंडो । असेज्जतरी व काहे, परिहरितन्बो व सो कस्सा ॥११३८॥ दोसा वा के तस्सा, कारणजाते व कप्पते कम्हि । जतणाए वा काए, एगमणेगेसु घेत्तव्यो ॥११३६।। एताप्रो दारगाहारो "सागारिउ" ति अस्य व्याख्या - सागारियस्स णामा, एगट्ठा णाणवंजणा पंच । सागारिय सेज्जायर, दाता य धरे तरे वा वि ॥११४०॥ एगट्ठा एकार्थ-प्रतिपादका शकेन्द्रपुरन्दरादिवत्। "वंजणा" अक्सरा ते णाणाप्पगारा जेसि अभिधाणाणं ते अभिधाणा णाणावंजणा, जहा - घडो पडो । एते पंच पश्चानाभिहिता ॥११४०।। (१) कः पुनः सागारिको भवतीति चिन्तनीयम् । (२) कदा वा स शय्यातरो भवति । (३) कतिविधो वा "से" तस्स पिंड: । १ सागारिकपदमेकाथिकनामभिः प्ररूपणीयम्। २ तरे घरे चेव -बृहत्कल्पे उद्दे० २ भाष्यगाथा ३५२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy