SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ११२५-११३५ ] द्वितीय उद्देशक: १२६ "जति तेसि" आयरियादीगां तेण भत्तेण विणा परितावणाती पीला हवेज तो ते चत्ता हवेज्ज, जति गीए 'परिभोगः स्यात् २, तस्माद, गन्तत्वात् तेषामानीयमानेनावश्यं दोष इत्यर्थः ॥११३०॥ प्राचार्याह - भुजंतु मा व समणा, पातविसुद्धीए णिज्जरा विउला । तम्हा छउमत्थेणं, णेयं अतिसेसिए भयणा ॥११३१॥ प्रभुक्तेऽपि साधुभिः प्रात्मविसुद्धया नयतः विपुलो निर्जरालाभो भवत्येव । छपनि स्थितः - छद्मस्थ प्रनतिशयी तेनावश्यं नेयं । सातिसतो पुण जाणित्ता "भुंजई" तो गेति, मण्णहा ण णेति ॥११३१॥ चोदग आह - प्रायविसुद्धीए अपरिमुंजते कहं निर्जरा ? आचार्यो दृष्टान्तमाह - आतविसुद्धीए जती, अविहिंसा-परिणतो सति वहे वि। सुज्झति जतणाजुत्तो, अवहे वि हु लग्गति पमत्तो ॥११३२॥ यथा प्रात्मविशुद्धया यतिः प्रवजितः न हिंसा अहिंसा तदभावपरिणतः यद्यपि प्राणिनं बाधयति तथापि प्राणातिपातफलेन न युज्यते, यतनायुक्तत्वात् । पमत्तो पुण भावस्य प्रविशुद्धत्वात अवहेंतो वि पाणातिपातफले लग्गति ति ॥११३२॥ दिद्रुतोवसंहारमाह - एमेव अगहितम्मि वि, णिज्जरलाभो तु होति समणस्स । अलसस्स सोण जायति, तम्हा गेज्जा सति बलम्मि ॥११३३।। प्रगहिते वि भत्तपाणे प्रायविसुद्धीप्रो 0तस्स णिज्जरा विउला भवति । जो पुण अलसदोसबुत्तो तस्स सो णिज्जरालाभो ण भवति । तस्मानिर्जरालाभार्थिना सति बले नेयं ॥११३३॥ तथिमो कमो भणति - तम्हा आलोएज्जा, सक्खेते सालए इतरे पच्छा। खेत्तंतो अण्णगामे, खेत्तबहिं वा अवोच्चत्थं ॥११३४॥ "पालोएति" कहयति, "सक्खेते" स्वग्रामे, “सालए" स्वप्रतिश्रये जेट्ठिया संभोतिया ते भणाति - इमं भत्तं जइ अट्ठो मे तो घेप्पउ। जइ ते णेच्छंति ताहे अण्णे भणाति । "इतरे पच्छा" स्वग्रामे वा अण्णप्रतिश्रये, जति ते वि णेच्छति ताहे सखेत्ते अण्णगामे, जति ते पि णेच्छंति ताहे खेत्तबहि अण्णगामें कारणतो णिज्जति । एवं प्रवोच्चत्थं गेति । कारणे अण्णसंभोतिएसु वि एस चेव कमो॥११३४॥ उक्कमकरणप्रतिषेधार्थम् - भासण्णुवस्सए मोत्तुं, दूरत्थाणं तु जो गए। तस्स सव्वे व बालादी, परिच्चायविराधणा ॥११३॥ १ मजितः स्यात् । २ तो प्रायश्चितमपि स्यात् प्र.३ प्रवोचत्वमव्यत्यय-प्रविपरीत । १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy