SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२८ सभाष्य-चूणिके निशीथसत्रे [ सूत्र-४५ आचार्याह - पच्छदं ॥११२५।। आयरिए य गिलाणे, पाहुणए दुल्लभे सहसदाणे । पुवगहिते व पच्छा, अभत्तछंदो भवेज्जाहि ॥११२६॥ जत्थ सड्ढाइठवणा कुला णत्थि तत्थ पत्तेयं सवसंधाडया प्रायरियस्स गेण्हति । तत्थ य प्रायरिमो एगएगसंघाडगाणीतं गेहति, सेसं परिहावणियं भवति । एवं गिलाणस्स वि सव्वे संदिट्ठा सव्वेहि गहियं । एवं पाहुणे वि। अहवा - को इ संघाडतो दुल्लम-दव्वखीरातिणा शिमंतितो सहसा दातारेण भायणं महंतं भरियं । एवं अतिरित्तं। अहवा - भत्ते गहिए पच्छा प्रभत्तछंदो जातो । एवं वा अतिरेगं होज्ज ॥११२६॥ एतेहि कारणेहि, अतिरेगं होज्ज पज्जयावण्णं । तमणालोएत्ताणं, परिहवेंताण आणादी ॥११२७।। जं तुमे चोइयं पज्जतावणं तमेतेहि कारणेहि हवेज्ज । तमेवं पज्जत्तावणं प्रणालोएता अणिमंतेत्ता परिट्ठवेति तस्स प्राणादी मासलहुं च पच्छित्तं ।।११२७॥ इमे य परिचत्ता - बाला वुड्ढा सेहा, खमग-गिलाणा महोदरा एसा । सब्वे वि परिच्चत्ता, परिहतेण ऽणापुच्छा ॥११२८॥ बाला वुड्ढा ऽभिक्खछुहा पुणो वि जेमेज्ज, सेहा वा प्रभाविता पुणो वि जेमेज्जा, खमगो का पारणगे पुणो जेमेज्ज, गिलाणस्स वा तं पाउग्गं, महोदरा वा मंडलीएण 'उवउट्टा जेमेज्जा, प्रादेसा वा तेहि भागता होज्ज, प्राणखिन्ना वा ण जिमिता पुणो जेमेज्ज । तत्थ प्रणापुच्छित्तुणं परिवेंतो एते सम्बे परिच्चत्ता ॥११०२८॥ इमं पच्छित्तं - शायरिए य गिलाणे, गुरुगा लहुगा य खमग-पाहुणए । गुरुगो य वाल-वुड्ढे, सेहे य महोयरे लहुओ ॥११२६॥ जति तेण भत्तेण विणा प्रायरिय - गिलाण-विराधणा भवति तो प्राणितस्स प्रणापुच्छा परिवेंतस्स चउगुरुगा, खमए पाहुणए य उलहुगा, बाले वुड्ढे गुरुगो, सेहे महोदरे लहुप्रो ॥११२६॥ चोदग प्राह - जदि तेसिं तेण विमा, आवाधा होज्ज तो भवे चत्ता। णीते वि हु परिभोगो, भइतो तम्हा अणेगंतो ॥११३०॥ १ उट्ठा (प्र०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy