SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १९१६-११२४ ] द्वितीय उद्देशक: १२७ - अणापुच्छिया अणिमंतिया परिट्ठवेति, परिहवेंतं वा साति ज्जति ।।सू०॥४॥ जं चेव सुन्भिसुत्ते सुब्भि भोयणं वुत्तं तं चेव माण्णं । अहवा - भुक्खत्तस्स पंतं पि मणुणं भवति । अट्टम - छट्ट - चउत्थ - प्रायंबिलेगासणियाण 'प्रोमच्छग परिहाणीए हिंडताणं असहू, सहूण जहाविधीए दिण्णच्चरियं । बहुणा प्रकारेण परित्यागमावन्न बहुपरियावन्न भण्णति । ण दूरे प्रदूरे मासणमित्यर्थः । “तत्थ" ति स्ववसघीए स्वग्रामे वा संभुंजते संभोइया, समणुण्णा उज्जयविहारी। चोदगाह - संभोइयगहणातो चेव अपरिहारिगहणं सिद्ध, किं पुणो अपरिहारिगहणं ? प्राचार्याह - चउभंगे द्वितीयभंगे सातिचारपरिहरणार्थ । “संत" इति विद्यमानः । जं चेव सुभिसुत्ते, वुत्तं तं भोयणं मणणं तु । अहवा वि 'परिभुसितस्स मणुण्णं होति पंतं पि॥११२२।। ""परिम्भुसितो" बुभुक्षितः । शेषं गतार्थम् ॥११२२॥ प्राचार्यो विधिमाह - जावतियं उवयुज्जति, तत्तियमेत्ते तु भोयणे गहणं । अतिरेगमणट्ठाए, गहणे आणादिणो दोसा ॥११२३॥ परिमाणतो जावतितं उवउजति तप्पमाणमेव घेत्तत्वं । अतिरेगं गेण्हते लोभदोसो, परिट्ठावणिय - बोसो य, प्राणा इणो य दोसा, संजमे पिपीलियादी मरंती, आयाए अतिबहुए भुत्ते विसूचियादी, तम्हा प्रतिषमाणं ण घेत्तव्वं ॥११२३॥ चोदग आह - तम्हा पमाणगहणे, परियावण्णं णिरत्थयं होती। अथवा परियावण्णं, पमाणगहणं ततो अजुतं १११२४॥ सस्माविति जति पमाणजुत्तं घेत्तव्वं तो परियावण्णगहणं णो भवति, सुतं णिरत्थय । प्रह परियावाणगहगं तो पमाणगहणमजुसं प्रत्थो णिरत्थतो ॥११२४) अह दोण्ह वि गहणं. एवं उभयविरोधे, दो वि पया तू णिरत्थया होति । जह हुंति ते सयत्था, तह सुण वोच्छं समासेणं ११२॥ अहवा - दो वि पदा णिरत्यया। १ दे० = अधोमुख । २ दिण्णं सत् उच्चरितं णाम उत्तीर्ण स्यात् । ३ तो जे ते(प्र०)। कोषे परिम्भुसित । ५ परिज्मुसित (५०) परिज्जुसित (सा०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy