SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ समाध्य-पूर्णिके निशीथसूत्रे [ सूत्र ४४-४५ बीहं जिल्लाले ति । पुत्रो को भवं ? भणाति - प्रज्जमंगू हं । साधू सड्ढा य धणुसासिउं गतो । एते दोसा । पडिपक्खे अज्जसमुद्दा ते रसगिद्धीए भीता एक्कतो सव्वं मेलेउं भुजंति, तं च "मरसं विरसं या वि, सव्वं मुंगे न छड्डए" । सूत्राभिहितं च कृतं भवति ।। १११६ ॥ १२६ "2 "२ रसगिहि" ति श्रस्य व्याख्या - सुन्भी दढग्गजीहो, णेच्छति छातो वि भुंजिउं इतरं । आवस्यपरिहाणी, गोयरदीहो उ उज्झिमिया ॥ १११७ ॥ "इतरं" दुब्भिं तं लभंतो वि सुब्भिं भर्त्ताणमित्तं दीहं भिक्खायरियं ग्रड श्रावस्सएस परिहाणी भवति । दुब्भियस्स "उज्झिमिया" परिद्वावणिया ॥ १११७ ॥ farare" ति अस्य व्याख्या मणुष्णं भोयणज्जायं, भुंजंताण तु एकतो । : श्रधियं खायते जो उ, अहिक्खाए स बुच्चति ॥ १११८ ॥ मनसो रुचितं मनोज्ञ, "भोश्रणं" असणं, जातमिति प्रकार - वाचकः, साधुभिः सार्द्धं मुंजतः जो अधिकतरं खाए सो मंघिक्खाओ भण्णए ।। १११८।। जम्हा एते दोसा तम्हा विधी भुंजे, दिण्णम्मि गुरूण सेस रातिणितो । भुयति करंबेऊणं, एवं समता तु सव्वेसिं ॥ १११६ ॥ मादि का पुण विही ? जा हे आयरियगिलाणबालवुड्ढप्रादेसमा दियाणं उनकट्ठियं पत्तेयगहियं वा दिष्णं से मंडलिरातिणिश्रो सुब्भि दुब्भि दव्बाविरोहेण करंबेउं मंडलीए भुंजति । एवं सव्वेसि समता भवति । एवं पुख्ता दोसा परिहरिया भवंति ||१११६ ॥ कारण परिवेज्जा - बितियपदे दोणि वि बहू, मीसे व विगिंचणारिहं होज्जा । विचिणारि वा जवणिज्जगिलाणमा यरिए ॥ ११२० ॥ पूर्ववत् कण्ठा ।। ११२०॥ जं होज्ज अभोज्जं जं, चऽणेसियं तं विर्गिचणरिहं तु । विसकयमंतकथं वा, दव्वविरुद्ध कतं वा वि ॥ ११२१ ॥ पूर्ववत् । ११२१ ।। जे भिक्खुणं भोयणजायं पडिगाहेत्ता बहुपरियावन्नं सिया, अदूरे तत्य साहम्मिया संभोइया समणुन्ना अपरिहारिया संता परिवर्तति, ते १ दश० प्र० ५ उ० १-२ । २ भा० गा० १११६ । ३ खातो = बुभुक्षितः । ४ भा० गा० १११० । ५ जा० गा० ११११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy