SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२५ भाष्यगाथा ११०८-१११६] द्वितीय उद्देशकः 'जे भिक्खू अन्नयरं भोयणजायं पडिगाहित्ता सुभि सुन्भिं भुंजइ, दुन्भिं - दुम्भिं परिटुवेइ, परिवंतं वा सातिज्जति सू०॥४४॥ सुभं - सुम्भी, असुभं - दुब्भी, शेषं पूर्ववत् । वण्णण य गंधेण य, रसेण फासेण जं तु उववेतं । तं भोयणं तु सुब्झि, तन्निवरीयं भवे दुभिं ॥१११२॥ जं भोयणं वण्णगंवरसफासेहिं सुभेहि उववेतं तं मुभिं भण्णति, इतरं दुन्भिं ।।१११२॥ अहवा - रसालमवि दुग्गंधिं, भोयणं तु न पूइतं । सुगंधमरसालं पि, पूइयं तेण सुभि तु ॥१११३॥ रमेण उववेयं पि भोयणं दुन्भिगंधं ण पूजितं दुब्भिमित्यर्थः । प्ररसालं पि भोयणं सुभगंधजुत्तं पूजितमित्यर्थः ।।१११३॥ घेत्तूण भोयणदुर्ग, पत्तेयं अहव एक्कतो चेव । जे सुभिं भुंजित्ता, दुन्भिं तु विगंचणे कुज्जा ॥१११४॥ सुन्भिं दुन्भिं च भोयणं एक्कतो, पत्तेय वा घेत्तुं जो साहू सुन्भिं भोच्चा दुन्भिं परिटुवेति तस्स मासलहुँ ।।१११४॥ इमे य दोसा - सो आणा अणवत्थं, मिच्छत्तविराधणं तथा दुविध। पावति जम्हा तेणं, दुन्भिं पुव्वेतरं पच्छा ॥१११५।। कंठा इमे य दोसा रसगेहि अधिक्खाए, अविधि सइंगालपक्कमे माया । लोमे एसणघातो, दिटुंतो अज्जमंगृहि ॥१११६।। रसेसु गेही भवति । अण्णसाहूहि तो अहिगं खायति । भोयण - पमाणतो अहिगं खायति । एगो गहिस्स उद्धरित्तुं सुखं खायति इतरं छड्डेति । कागसियालअखइयं० २कारग गाहा। एवं अविही भवति । ___ इंगालदोसो य भवति । रसगिद्धो गच्छे अधिति अलभतो गच्छामो पक्कमति अपक्रमतीत्यर्थः । मायी मंडलीए रसालं अलभंतो भिक्खागप्रो रसालं भोत्तुमागच्छति । " भद्दकं भद्दकं भोच्चा विवणं विरस • माहारेत्यादि"। रसभोयणे लुद्धो एसणं पि पेल्लेति । एत्थ दिद्रुतो - अज्जमंगू मायरिया बहुरसुया बहुपरिवारा मयुरं मागता । तत्थ सड्ढेहिं परिज्जति ता कालंतरेण मोसण्णा जाता। कालं काऊण भवणवासी उववण्णो साहुपडिनोहणट्ठा मागमो। सरीरमहिमाए अद्धकनार १ एतत सूत्रम् ( २-४४ ) मुद्रितसूत्रप्रतो, (२-४३ ) सूत्रस्यांके वर्तते, च ( २ - ४३ ) अंकतम सूत्र ( २.४ ) सूत्रस्यांकेऽस्ति । २ नास्तीमा गाथा भाष्ये । ३ दश० ० ५ उ० २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy