SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२४ सभाष्य-चूणिके निशीथसूत्रे [सूत्र ४३-४४ पुप्फस्स इमे कारणा. आयरियप्रभावित पाणगढता पादपोसधुवणट्ठा । होति य सुहं त्रिवेगो, सुह आयमणं च सागरिए ॥११०८॥ पायरियस्स पाण-यतणा। एवं प्रभावियसेहस्स वि उत्तरकालं पाणढता पायुपोसं अपानद्वारम्, एतेसि धुवणट्ठा । उच्चरियस्स य सुहं विवेगो कज्जति । ण कूडाति दोसा भवंति । सागारिए य प्रायमणादि सुहं कज्जति ॥११०८॥ भाणस्स कप्पकरणं, दट्ठणं बहि आयमंता वा । अोभावणमग्गहणं, कुज्जा दुविधं च वोच्छेदं ॥११०६।। अच्छं भायणकप्पकरणं भवति । बहले पुण इमे दोसा - वसहीए बहिं चंकमणभूमीए वा वहि मायमंते दटुं सागारिश्रो लोगमज्झे अोभावणं करेज्ज, सन्वपासंडीगं इमे प्रहम्मतरा, असुचित्वात् । अम्गहणं वा करेज्ज सर्वलोगपाखंडधर्मातीता एते अग्राह्याः । अणादरो वा अग्गहणं । दुविहं वोच्छेदं करेज-तद्रव्याण्यद्रव्ययोः । तद्रव्यं पानकं, अन्यद्रव्यं भक्तवस्त्रादि । अहवा - तस्य साधोः, अन्यस्य वा साधोः, ॥११०६।। अववाएणं पुण परिढुवेंतो वि सुद्धो, जतो - वितियपद दोण्णि वि बहू, मीसे व विगिचणारिहं होज्जा। अविगिचणारिहे वा, जबणिज्ज गिलाणमायरिए ॥१११०॥ दो वि बहू पुप्फ 'कसायं वा णज्जति जहा अवस्सकायं परिदृविज्जति । जइ वि तं पिज्जति ताहे तं ण पिवति, पुष्पं पिवति । एस पत्तेयगहियाणं विही। ग्रह मीसं गहियं, तत्थ गालिए पुप्फ बहुयं कसायं थोवं, ताहे तं परिविज्जति पुप्फ पिवति । अहवा - कसायं विगिचणारिहं होज्जा प्रणेसणिज्जति, ताहे परिदृविज्जति । अहवा - अविगिचणारिहं पि जं पायरियातीणं जा(ज)वणिज्जं ण लभति । एवं परितो सुद्धो ॥१११०॥ विगिचणारिहस्स वक्खाणं इमं - जं होति अपेज्जं जं वणेसियं तं विगिचणरिहं तु । विसकतमंतकतं वा, दवविरुद्ध कतं वा वि ॥११११।। "प्रपेयं" मज्जमांसरसादि, "अणेसणिय" उग्गमादि दोसजुत्तं । अहवा - अपेयं इमं पच्छद्रेण विससंजुत्तं, वसीकरणादिमतेण वा अभिमंतियं । दवविरुद्ध - जहा खीरंबिलाणं ॥११११॥ १ विचितुं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy