SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भाम्यगाथा १०६६-१ द्वितीय उद्देशकः १२३ अन्यतरग्रहणात् अनेके पानका: प्रदर्शिता भवंति, खंड-पानक-गुल-सक्करा-दालिम-मुद्दिता-चिंचादिपाने जातग्रहणात् प्रासुकं, पडीत्युपसर्ग । ग्रह आदाने, विधिपूर्वकं गृहीत्वा, पुष्पं णाम अच्छं वण्णगंधरसफासेहिं पधाणं, कसायं स्पर्शादिप्रति नोममप्रधानं कषायं कलुषं बहलमित्यर्थः । स्वसमयसंज्ञाप्रतिबद्धं इदं सूत्रम् । एवं करेंतस्स मासलहुं । एस सुत्तत्थो । अहुणा णिज्जुत्ती जं गंधरसोवेतं, अच्छं व दवं तु तं भवे पुर्फ। जं दुब्भिगंधमरसं, कलुसं वा तं भवे कसायं ॥११०४॥ कंठा घेत्तण दोण्णि वि दवे, पत्तेयं अहव एक्कतो चेव ।। जे पुप्फमादिइत्ता, कुज्ज कसाए विगिचणतं ॥११०॥ दोण्णि वि पुप्फ कसायं च एगम्मि व भायणे पत्तेगेसु वा भायणेसु पुप्फमाइता कसाय - परिढवणं करेज्ज तस्स मासलहुं ॥११०५॥ इमे दोसे पावेज्ज - सो आणा अणवत्थं, मिच्छत्तविराधणं तहा दुविधं । पापति जम्हा तेणं, पुव कसाए तरं पच्छा ॥११०६॥ प्रायसंजमविराहणा-पुव्वं कसायं पिवे, इतरं पुप्फ पच्छा ॥११०६॥ जो पुप्फ पुब्बिं पिवे कसायं परिट्ठवेति तस्सिमे दोसा - तम्मि य गिद्धो अण्णं, णेच्छे अलभंतो एसणं पेल्ले । परिठाविते य 'कूडं, तसाण संगामदिटुंतो ॥११०७॥ अच्छदवे गिद्धो अण्णं कसायं णेच्छति पातुं, तं कसायं परिटुवेतु पुणो हिंडंतस्स सुत्तादिपलिमंथो। अच्छं अलभंतो वा एसणं पेल्लेज्ज प्रायविराहणातिता य बहुदोसा, कलुसे य परिट्ठविए कूडदोसो, जहा कूडे पाणिणो वझति तहा तत्थ वि मच्छिपाती पडिवउझंति, अण्णे य तत्थ बहवे पयंगाणि पतंति । पिपीलिगाहि य संसज्जति । एवं बहु तसघातो दीसति ।.. एत्थ संगामदिटुंतो - तत्थ कलुसे परिट्ठविए मच्छियाप्रो लग्गति, तेसि घरकोइला धावति, तीए वि मज्जारी, मजारीए सुणगो, सुणगस्स वि अण्णो सणगो, सुणगणिमित्तं सुणगसामिणो कलहेंति । एवं पक्खापक्खीए संगामो भवति । जम्हा एते दोसा तम्हा णो पुप्फ आदिए कसायं परिट्ठवेति । इमा सामायारी - वसहिपालो अच्छतो भिक्खागयसाहु आगमणं गाउं गच्छमासज्ज एक्कं दो तिणि वा भायणे उग्गाहति तो जो जहा साधुसंघाडगो आगच्छति तस्स तहा पाणभायणाउ अच्छतेसु भायणेसु परिग्गालेति । एवं अच्छं पुढो कज्जति कलुस पि पुढो कज्जति । तं कसायं भुत्ते वा अभुत्ते वा पुव्वं पिवंति तम्मि णिट्टिते पच्छा पुप्फ पिवंति ।।११०७।। १ चिंचा=इमली। २ भक्षयित्वा । ३ जाल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy