SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२२ समाष्य-चूणिके निशीथसूत्र । सूत्र ४२-४३ इमा संजमविराहणा संजतगतीए गमणं, ठाण-णिसीयणा तुअट्टणं वा वि । वीसमणादि यणेसु य, उच्चारादी अवीसत्था ।।१०६६॥ जहा संजनो सिग्धगतीए मंदगतीए वा वच्चति तहा गिहत्थो वि तो प्रधिकरणं भवति । तहासुहाए वा परिताविज्जति तं णिप्फणं । वीसमंतो सचित्तपुढवीकाए उट्ठाणं निसीयणं तुयट्टणं वा करेति । भत्तपाणादियणे उच्चारपासवणेसु य सागारिउ त्ति काउ अवीसत्थो ॥१०६६॥ साहु-णिस्साए वा गच्छंतो फलादि खाएबा अहिकरणं । साहू वा तस्स पुरो बितियपदेण गेष्हेजा, परितावणाणिप्फणं पादपमजणादि वा करेजा, तत्थ वि सट्ठाणं ।। अह करेति उड्डाहो । भाष्यकारेणैवायमर्थोउच्यते - मासादी जा गुरुगा, भिक्खु वसभाभिसे ग आयरिए । मासो विसेसियो वा, चउण्ह वि चतुसु सुत्तेसु ॥११००। अत्थंडिलमेगतरे, ठाणादी खद्ध उवहि उड्डाहो । धरणणिसग्गे वातोभयस्स दोसा ऽपमज्जरभो ॥११०१|| __साहुणिस्साए गिहत्थो गिहत्थणिस्साए वा साहू अथंडिल्ले ठाएज, खद्धोवहिणा भारदुदुहु ति उचाई करेति, धरणणिसग्गे वायकाइयसण्णा एण उभयहा दोसो, पमज्जतस्स उड्डाहो अपमज्जताण य विराहणा । जम्हा एते दोसा तम्हा ण गच्छेजा ।।११०१॥ बितियपदं अद्धाणे, मूढमयाणंतदुट्ठणद्वे वा । उवधी सरीरतेणग, सावतभय दुल्लभपवंसो ॥११०२।। अद्धाणे सथिएहि समं वच्चनि, पंथाओ वा मूढो दिसातो वा मूढो साहू-जाव-पंथे उयरंति । पंथगयाणंतो वा जाणगेहि समं गच्छेज, रायट्टे वा रायपुरिसेहि समं गच्छे, बोधिकादिभया गट्ठो वा तेहिं समाणं णिद्दोसो हवेज, तेणगभए वा गच्छे, सावयभए वा प्रणम्मि वा गादेस रज्जे दुल्लभपवेसे तेहि समं पविसेज्ज, अण्णहा ण लब्भति ॥११०२॥ जत्थ पुण नगरादिसु विहरति तत्थ अच्छंतो णितितो भवति । तेहिं समाणं गच्छतो इमा जयणा - णिब्भए पिट्ठतो गमणं, वीसमणादी पदा तु अण्णत्थ । सावत-सरीर-तेणग-भएसु तिहाणभयणा तु ॥११०३।। जिन्भए पिट्ठो गच्छंति, पिट्ठतो ठिता सवं पमजणाति सामायारि पउंजंति, वीसमणाती पदा जति असंतो थंडिले करेति तो संजया अण्णथंडिले ठायंति, तेण सावय भयं जइ पिट्ठतो तो मज्झतो पुरतो वा गच्छति ॥११०३॥ जे भिक्खू अन्नयरं पाणगजायं पडिगाहित्ता पुप्फगं पुप्फगं आइयइ, कसायं .. कसायं परिहवेइ परिवेंतं वा सातिज्जति ।।सू०॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy