SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १०८६-१०६.] द्वितीय उद्देशक: १२१ सा य इमा जयणा पच्छाकड-वत-दसण-असंणि-गिहिए तहेव लिंगीसु । पुव्वमसोए सोए, पउरदवे मत्तकुरुया य ।।१०६४|| पुव्वं पच्छाकडेसु गिहियागुब्बए सु तेसु चेव दंसणसावएसु, ततो एसु चेव कुतित्थिएसु, ततो असणिगिहत्येमु, ततो कुलिंगिएसु अगणीसु सव्वानु, सञ्बेसु पुव्वं प्रसोयवादिसु, पच्छा सोयवादीसु, दूरं दूरेण परम्मुहो वेलं वजंतो पउरदवेणं मट्टियाए य कुरुकुयं करेंतो प्रदोसो ॥१०६४॥ - एमेव विहारम्मी, दोसा उड्डंचगादिया बहुधा । __ असती पडिणीयादिसु, वितियं आगाढ-जोगिस्स ||१०६५॥ विहारभूमीए वि प्रायसः एत एव दोषा, उहुंचकादयश्च अधिकतरा, बहवः अन्ये उड्डुचका कुट्टिदा उड्डाहंति वा वंदनादिसु । प्रत्यनीकादि द्वितीयपदं पूर्ववत् । चोदगो भणति - जत्येत्तिया दोसा तत्थ तेहि समाणं गंतुं बितियपदेण वि सज्झानो मा कीरउ । आयरियो भणति - प्रागाढजोगिस्स उद्देससमुद्देसादरो अवस्सं कायब्वा उवस्सए य प्रसज्झाइयं बहिं पडिणीयादि अतो तेण समाणं गंतुं करेंतो सुद्धो ॥१०६५॥ जे भिक्खू अण्णउत्थिएण वा गारथिएण वा परिहारियो अपरिहारिएहिं सद्धिं गामाणुगामं दूइज्जति; दूइज्जंतं वा सातिज्जइ ॥सू०॥४२॥ ग्रामादन्यो ग्राम: ग्रामानुग्र मं । शेषः सूत्रार्थः पूर्ववत् ।। णो कप्पति भिक्खुस्सा, परिहारिस्सा तु अपरिहारीणं । गिहिअण्णतिथि एण व, गामणुगामं तु विहरित्ता ।।१०६६॥ कंठा एत्तो एगतरेणं, सहितो दुइज्जति तु जे भिक्खू । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥१०६७।। द गती, "दुइजति" त्ति रीयति गच्छतीत्यर्थः । रीयमाणो तित्थकराणं प्राणं भंजेति । प्रणवत्थं करेति । मिच्छत्तं अण्णेसि जणयति । प्रायसंजमविराधणं पावति ॥१०६७।। इमं च पुरिसविभागेण पच्छित्तं - मासादी जा गुरुगा, मासो व विसेसिओ चउण्हं पि । एवं सुत्ते सुत्ते, आरुवणा होति सहाणे ॥१०१८॥ प्रगीयत्थभिक्खुणो गीयत्थभिक्खुणो उवज्झायस्स पायरियस्स एतेसि चउण्ह वि मासादि गुरुगतं अहवा - मासलहुं चेव कालविसे सियं । अहवा - प्रविसेसियं चेव मासलहुँ । चोदगाह - कि णिमित्तमिह सुत्ते पुरिसविभागेण पच्छितं दिणं ? आचार्याह - सर्वसूत्रप्रदर्शनार्थ । सुत्ते सुत्ते पुरिसाण सट्ठाणपच्छित्तं दृट्ठव्वं ॥१०६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy