SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १०८०-१०८८ ] द्वितीय उद्देशक: ११६ एतो एगतरेण गिहत्येण वा अण्णतित्थिएण वा समं पविसंतस्स प्राणातिया दोसा प्रायसंजमविराहणा ॥१०८४॥ श्रीभावणा पवयणे. अलद्धिमंता अदिण्णदाणा य। जाणंति च अप्पाणं, वसंति वा सीसगणिवासं ॥१०८॥ पंडरंगादिएसु सद्धि हिंडंतस्स पवयणोभावणा भवति । लोगो वयति पंडरंगादिपसायो लभंति । सयं न लभति । प्रसारप्रवचनप्रपन्नत्वात् । अधवा लोगो वदति - प्रलद्धिमता य परलोगे वा प्रदिण्णदाणा प्रात्मानं न विदंति । सूद्रा इति पंडरंगादिशिष्यत्वमभ्युपगता वसंति, प्रतो एभिः सार्द्ध पर्यटन्ते । किं चान्यत् ॥१०८५।। अधिकरणमंतराए, अचियत्ता संखडे पदोसे य । एगस्सऽट्ठा दोण्हं, दोण्ह व अट्ठाए एगस्स ॥१०८६।। गिही अयगोलसमाणो ण वट्टति भणित एहि, णिसीद, तुयट्ट, वयाहि वा । भणतो अधिकरणं । गिहत्यो प्रलद्धी साहू लद्धी तो साहुस्स अंतराय, अह संजतो अलद्धी तो गित्थस्स अंतराय जेण समं हिंडति, दातारस्स वा अच्चियत्तं । कि मया समं हिंडसि त्ति प्रधिकरणं भवे । असंखडे उण पदृट्ठो अवस्सं अगणिणा । हिडेज, पंतावणादि वा करेज, एगस्स गिहिणा णीणिप्रो दोण्ह वि देज, तं चेव अंतरायं अचियत्ताए संखडाती य साहुस्स करेज, दातारस्स वा करेज, उभयस्स वा कुज्जा । दोण्ह वा अट्ठा णीणियं एगस्स देज्ज, साहुस्स गिहत्थस्स वा ते चेव अंतराताती दोसा । १८८६॥' जतो भण्णति - संजयपदोसगहवति, उभयपदोसे अणेगधा वा वि । णढे हित विस्सरिते, संकेगतरे उभयतो वा ॥१०८७॥ संनयगिहिउभयदोसा इति गतार्थ एव । 'प्रणेगहा व" ति अस्य व्याख्या - गढे दुपदचतुप्पद अपए वा एतेसु चेव हडेसु वत्थादिए सु वा विसुमरिएमु साधु गिहि वा एगतरं संकेज उभयं वा । किह पुणाति संकेज्ज ? एते समणमा हणा परोप्परं विरुद्धा एगतो अडंति, ण एते जे वा ते वा, णूणं एते चोरा चारिया वा कामी वा, दुपयादि वा प्रवहडमेएहिं । जम्हा एते दोसा तम्हा गिहत्यऽण्यतित्याहिं समं भिक्खाए ण पविसियव्वं ॥१०८ ॥ बितियपदेण कारणे पविसेज्जा वि जतो - वितियपदमंचियंगी, रायट्ठो सहत्थगेलण्णे । उवधीसरीरतेणग, पडिणीते साणमादीसु ॥१०८॥ 'अंचियं'' दुभिक्खं । एतेसु अचियादिसु एतेहिं गिहत्यण्ण तित्थीहि समं भिक्खा लम्भति अन्नहा न लम्भति, अतो तेहि समाणं अडे । सो य जति ग्रहाभद्दो णिमंतेइ वा अहाभट्टएण पुरा समाणं दो तिगि घग अण्णहा ते चेव संखडादी। रायदुटे सो रायवल्लभो गिलाणस्सोसह - पत्यभोयण ति सो दवावेति अण्णहा ण लब्भति । भिक्खायरियं वा वच्चंतस्स उबहिसरीरतेणारखपडिणीयसाणे वा वारेति । मादिसदातो गोणसूयरातो ॥१०८८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy