SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११८ सभाष्य-चूणिके निशीथसत्रे [ सूत्र-४० जे भिक्खू अण्णउथिएण वा गारत्थिरण वा परिहारिए वा अपरिहारिएण सद्धिं गाहावनिकुलं पिंडवायपडियाए णिक्खमति वा अणुपविसति वा णिक्खमंतं वा अणुपविसंतं वा सातिज्जति ।मु०॥४०॥ अण्णतीथिकाश्चरक - परिव्राजक - शाक्याजीवक - वृद्धश्रावकप्रभृतयः, गृहस्था-मरुगादि भिक्खायरा, परिहारियो मूलुत्तरदोसे परिहरति । अहवा - मूलुत्तरगुणे धरेति प्राचरतीत्यर्थः । तत्प्रतिपक्षभूतो अपरिहारी ते य अण्णतित्थियगि हत्या। णो कप्पति भिक्खुस्मा गिहिणी अहवा वि अण्णतित्थीणं । परिहारियस्म अपरिहारिएण सद्धिं पविसिजे ||१०८०॥ “सद्धि" समानं युगपत् एकत्र ।।१०८०॥ आधाकम्मादीणिकाए सावजजोगकरणं च । परिहारित्तपरिहरं, अपरिहरंतो अपरिहारी ॥१०८।। षड्जीवनिकाए सावज्जं मनादियोगत्रयं करणत्रयं च ।।१०८१॥ गाहावतिकुलं अस्य व्याख्या - . . गाह गिहं तस्स पती, उ गहपत्ती मुत्तपादे जधा वणियो। पिंडपादे वि तथा, उभए सण्णातु यामयिगी ।।१०८२।। गाह ति वा गिहंति वा एगटुं, तस्येति गृहस्य पतिः प्रभुः स्वामी गृहपतीत्यर्थः । दारमपत्यादि समुदापो "कुलं पिंडवायपडियाए" त्ति अस्य व्याख्या "पिंडो' असगादी, गिहिणा दीयमाणस्स पिंडस्य पात्रे पातः अनया प्रज्ञया ।।१०८॥ एत्थ दिदंतो जहा बालंजुम बणिउ बलंज घेत्तु गाम पविट्ठो। अणे पच्छियं कि णिमित्तं गामं पविट्रोसि ? भणाति - सुत्तपायपडियाए धण्णपायपडियाए ति । तहेव पिडवायपडियाए ति । किं च-इदं सूत्रं लोग - लोगोत्तर उभयसंज्ञाप्रतिबद्धं किंचित् स्वसमय संज्ञाप्रतिबद्धं भवति । "अणुपविसति' अस्य व्याख्या - चरगादिणियट्टेमुं, पागेव कते तु पविमणं जं तु । तं होतणुप्पविसणं, अणुपच्छा जोगतो मिद्ध ।।१०८३॥ "अनु” पथाभावे, चरगादिमु सणियट्टेसु पच्छा पागकरणकालतो वा पच्छा। एवं अनुशन्द: पभाद्योगे सिद्धः ॥१०८३।। एत्तो एगतरेणं, सहितो जो पविमती तु भिक्खस्म । सो प्राणाप्रणवत्थं, मिच्छत्तविराधणं पावं ।।१०८४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy