________________
भाष्यगाथा १०४६-१०५५ ]
द्वितीय उद्देशकः
गिहत्थेण समं अहिकरणं उप्पण्णं तस्स उवसमणट्ठताए, पुण पुव्वं चउविहं पि दव्वातियं संतं करेति, पच्छा असंतं पि । एवं राय? वि उवसमणट्ठता। गिलाणोसहणिमित्तं वा, अद्धाणसंभमभएसु संताणट्ठया वा, "पुरिसित्थि" ति एएहि कारणेहिं संजताण संजतीण वा पुरिसित्थिसंबंधो भवेज ॥१०५१॥ वय-सयणक्रमप्रदर्शनार्थं इदमाह -
वयसंथवसंतेणं, पुव थुणे पुरिससंथवेण ततो।
तो णातिथिगतेण व, भोइयवज्जं च इतरेणं ॥१०५२॥ पुल्विं वयसंथवेण संतेणं, पच्छा पुरिससंथवेण पुलावरेण संतेणं, तो पच्छा जातिथिगतेणं संतेणं, ततो भोइयवज्जं इतरेण पच्छासंघवेणं संतेण, ततो पच्छा वयणादि असतेण ॥१०५२।।
पुवे अवरे यः पदे, एसेव गमो उ होइ समणीणं ।
जह समणाणं गरुई, इत्थी तह तासिं पुरिसा तु ॥१०५३॥ संजतीणं एसेव गमो । जहा समणाणं इत्थी गरुगी तहा समणीणं पुरिसा गुरुगा ॥१०५३।। जे भिक्खू समाणे वा वसमाणे वा गामाणुगाम वा दुइज्जमाणे पुरे संधुयाणि वा
पच्छा संथुयाणि वा कुलाई पुवामेव मिक्लायरियाय अणुपविसइ,
अनुपविसंतं वा सातिज्जति ॥२०॥३६॥ भिक्षुः पूर्ववत् समाणो नाम समधीन: मप्रवसितः। कोऽसौ वुड्ढावासः ? बसमाणो उदुबदिए अट्टमासे वासावासं च णवमं, एयं णवविहं विहारं विहुरंतो वसमाणो भण्णति । अनु पश्चादभावे गामातो प्रष्णो गामो प्रणुगामो दोसु पाएसु सिसिरगिम्हेसु वा रीइज्जति त्ति । पुरे संयुता मातापितादी, पन्यासंधुता ससुराती, कुलशब्द: प्रत्येकं, भिक्खाकालातो पुस्विं, प्रप्राप्ते भिक्खाकालेत्यर्थः । अनुप्रवेशो पच्छा, भिक्खाकाले भतिक्रान्ते इत्यर्थः । एवं प्रप्राप्ते प्रतिकान्ते च पविसंतं साइज्जति अनुमोदते, मासलहुं से पच्छितं । एस सुत्तत्थो। इदाणिं णिज्जुत्तिवित्थरो
समाणे वुड्ढवासी, वसमाणे णवविकप्पविहारी ।
दूतिज्जता दुविधा, णिक्कारणिया य कारणिया ॥१०५४॥ कारण-निक्कारणे वक्ष्यति । शेषं गतार्थमेव ॥१०५४।। इमे णिक्कारणिया -
आयरियसाधुवंदण, चेतिय णीयन्लगा तहासण्णी ।
गमणं च देसदसण, णिक्कारणिए य वइगादि ॥१०५॥ मायरियसाहुचेइयाण च वंदणणिमित्तं गच्छंति, सण्णीणं दंसणत्थं, भोयणवत्थाणि वा लभिस्संति गच्छति, अपुब्वदेसदसणत्थं गच्छंति, वजितादिसु वा खीराचं लभिस्सामि ति गच्छति ॥१०५५।।
१संतानार्थ दीक्षाहपुत्रदानार्थम् । २ चतुर्गुरुस्थानीयं प्रायश्चित्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org