SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सभाष्य-पूर्णिके निशीथसूत्रे [ सूत्र- ३८ अमायं मायमिति भणमणो मायावी, भिक्खणिमित्तं वा चाहुं करेति ण णखति को वि दासादी मातिसंबंध करेमाणो लोगे भ्रम्हं प्रोभावणं करेति । पंतो रुट्टो णिच्छुभणाति करेज । भद्दो पुण पडिबंध करेज || १०४५ || ११२ दाणिं वयणसंथवो गुणसंथवेण पुव्विं, संता संतेण जो धुणेज्जाहि । दातारमदिष्णम्मी, सो पुच्वो संथवो होति ||१०४६ ॥ संतेण असंतेण वा गुणेण जो दाणे प्रदिणे युणति सो पुव्वसंथवो ||१०४६ ॥ सो पुर्ण इमो - सो एसो जस्स गुणा, वियरंति अवारिया दसदिसासु । इहरा कहासु सुणिमो, पच्चक्खं श्रञ्जदिट्ठो सि ॥१०४७॥ जाणतो मजाणतोय तस्समक्खं ग्रण्णं पुच्छति सो एमो इंददत्तो । गिहत्यो भणति जो कयमो ? साहू भणति – जस्स दाणादिगुणा प्रणिवारिया वियरंति । " इहरा" इति भवाहनि प्रत्यक्षभावमुक्का कहासु - सुणिमो भज्जं पुण जणवयस्स देतो पच्चक्खं दिट्ठोसि || १०४७ ॥ ― पच्छासंथवो पुण इमो गुणसंथरेण पच्छा, संतासंतेण जो धुणिज्जाहि । दातारं दिष्णम्मी, सो पच्छासंथवो होति ॥१०४८ ॥ कंठा दाणदिणे इमो गुणसंथवो - जथत्थतो विसरिता गुणा तुज्यं । विमलीकतऽम्ह चक्खू, आसि पुराणे संका, 'संपति णिस्संकितं जातं ॥१०४६ ॥ तुमे दिट्टे विमलीकयं चक्खू । जहत्थया य दाणादिगुणा विसरिया तुज्यं, पुरा दाणादिगुणेसु संका भासि, इदाणि णिस्संकियं जायं ॥ १०४६ ॥ १ इदाणि । पच्छित्तमियाणि एतेसु - सुत्तणिवाती दव्वादि चउव्विहे संथवे संतम्मि मासलहुं, मोत्तूण सयणसंथवं । सयणसंथवे पुणे इमं पुरिस - संथवे चउलहु इत्थी-संथवे चउगुरुं । उव्विहे वि दव्वातिए संथवे प्राणादिया दोसा ।। १०५०।। सुतणिवातो णियमा चतुव्विधे संघवम्मि संतम्मि । मोत्तूण सयणसंथव, तं सेवतंमि आजादी ॥ १०५० ॥ " कारणे पुण संथवं करेज्जा वि - - Jain Education International अधिकरण यदुट्ठे, गेलण्णऽद्धाणसंभमभए वा । पुरिसित्थी संबंधे, समणाणं संजतीणं च ॥ १०५१ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy