SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा १०३३-१० द्वितीय उद्देशक: इदाणिं भावसंथवो - दुविधो उ भावसंथवो, संबंधी वयणसंथवो चेव । एक्केको वि य दुविधो, पुब्बिं पच्छा व णातब्बो ॥१०४०॥ दुविहो भावसंयवो - वयणे सयणे य । पुण एकोक्को दुविहो - पुचि पच्छा य ॥१०४०।। सयणसंथवो इमो - 'मातपिता पुत्रसंथवो, सासू ससुरादियाण पच्छा तु । गिहिसंथवो संबंधं, करेति पुब्बिं व पच्छा वा ॥१०४१।। एतं पुव्वावर संथवं दाणकालामो पुदि वा पच्छा वा करेज्जा ॥१०४१॥ तं सयणसंथवं वयणाणुरूवं करेति । • आतक्यं च परवयं, णातुं संबंधए तदणुरूवं । मम एरिसया माया, ससा व सुण्हा व णत्तादी ॥१०४२॥ मायवयं परवयं च णाऊणं घडमाणं तदारुवं करेति । जारिसी तुम, एरिसी मम माया 'ससा" - भगिगी, पुत्तस्स पुत्तो गतुप्रो ॥१०४२।। एत्थ इमे दोसा - अद्धिति दिट्ठी पण्हय, पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो, विधवा सुण्हा य दाणं च ।।१०४३।। साहू गहिय भिक्खो वि अद्धिति पुणो वि पाहुत-णयणो अगारि णिरिक्खमाणो पुच्छिषो भणति तुमे सरिसी मे माता, सा तुमे दळु सुमरिया"। सा भणाति - अहं ते माता । एस मातीसंबंधो। तीसे य सुण्हा घरे विहवा अच्छति । ताहे संबंध करेज । गिहत्यी वा साहुं दटुं अधिति करेति, साहुणा पुच्छिता भगति – तुमे सरिसमो मे पुत्तो घरानो गिग्गो, तुम दटुं मे सुमरितो" साहू भणति – अहं ते पुत्तो ; अहं वा सो । एवं सबसयणसंथवेसु वत्तव्वं ।।१०४३।। पच्छा संथवदोसा, सासू विधवादि धूतदाणं च । भजा ममेरिसि त्ति य, सज्जं घातो व भंगो वा ॥१०४४॥ सासूसंथवे विधवं धूतं ददाति । भज्जासंथवे सज्जघातं लभति । चरित्तभंगो वा भवति ।।१०४॥ सयणसंथवे इमे अण्णे दोसा भवंति मायावी चडुयारो, अम्हं ओभावणं कुणनि एसो। . (णच्छुभणाती पंतो, करेज्ज भद्देसु पडिबंधो ।।१०४५|| १मतिपिति २० । २ वषाणु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy